________________
९२
तृतीयं पर्व-तृतीयः सर्गः
९१ ततः स गत्वा पितरौ प्रणम्य कृताञ्जलि:-"मां व्रतायाऽनुजानीथा''मित्युच्चैर्व्यजिज्ञपत् । तच्छ्रुत्वा पितरावूचतुः-"वत्स ! प्रव्रज्या युक्ता, किन्तु पञ्चमहाव्रतभारोऽतिदुर्वहः । स्वदेहेऽपि निर्ममत्वं, रात्रिभोजनाद् विरतिः, द्विचत्वारिंशता दोषैर्मुक्तस्य पिण्डस्य भोजनं, नित्योद्युक्तत्वं, निर्ममत्वम्, आकिञ्चन्यं, गुणतत्परता, सर्वदा समितिपञ्चकस्य गुप्तित्रयस्य च धारणं, यथाविधि मासादिक प्रतिमाविधानं, द्रव्याद्यनुसारेणाऽभिग्रहाः, यावज्जीवितमस्नानं भूशय्या केशलुञ्चनं शरीरस्याऽप्रतिकर्म च, गुरुकुले सदा वासः, परीषहोपसर्गाणां सानुमोदनं सहनम्, अष्टादशानां शीलाङ्गसहस्राणां धारणं चैते प्रव्रज्यायामुपात्तायां निरन्तरं चर्वणीया लोहचणकाः । गृहीतायाः प्रव्रज्याया आजन्माऽपि पालनं महत् सत्त्वं, महद्धैर्य, महती बुद्धिर्महद् बलम्" ।
कुमारोऽपि तदाकोवाच-"पूज्यपादा यदभाषिषत, एवमेतत् । किन्तु यदिह दृश्यते, स भववाससमुत्थानां कष्टानां शततमोऽप्यंशः किमु ? तावद् दुर्वचा दुःश्रवणाश्च नरकवेदना दरे तिष्ठन्त, इहाऽपि लोकेऽकृतागसामपि बन्धनच्छेदादिकं, व्याधयो वियोग-पराभवौ गुप्तिवासाद्याश्च दुःसहा:" । तेनैवमुक्तौ पितरौ साधु साध्विति वादिनौ मुदितौ व्रतादानाय तमनुमेनाते । ___ततः सप्रमोदं पित्रा कृतनिष्क्रमणोत्सवो दीक्षार्थी स मुनिमुपगम्य पुरुषसिंहः सामायिकमुदीरयन् प्रव्रज्यामाददे । तथा प्रमादपरिहारेण प्रव्रज्यां दृढं पालयामास । विंशतिस्थानकानां च कतिपयैः स्थानकैः स तीर्थकृन्नामकर्माऽर्जयामास । चिरं च विहृत्याऽनशनेन कालं कृत्वा वैजयन्ते विमाने महर्द्धिकोऽमरोऽभवत् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सह महेन्द्रस्य पौलोम्येव भोगानुपभुञ्जानस्याऽक्षया प्रीतिरभवत् । तस्याश्च मङ्गलादेव्याः कुक्षौ श्रावणशुक्लद्वितीयायां मघास्थे चन्द्रे पुरुषसिंहजीवस्त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा वैजयन्तविमानाच्च्युत्वाऽवातरत् । तदानीं च सा रात्रौ सुप्ता स्वप्ने गजादींश्चतुर्दश महास्वप्नान् ददर्श । मेदिनी निधानमिव निगूढं गर्भं दधार च ।
अथ कश्चिदाढ्यस्तस्या नगर्या वणिज्यया सहग्भार्याद्वययुतो दूरदेशान्तरं ययौ । तस्य च मार्गस्थस्यैवैकस्यां पत्न्यां पुत्रोऽभवत् । स च पुत्रो द्वाभ्यामपि पत्नीभ्यां निर्विशेषमवय॑त । क्रमाच्च स धनमर्जयित्वा देशान्तरात् परावर्त्तमानो मार्ग एव विपेदे । तस्य च द्वे अपि भार्ये शोकसन्तप्ते अग्निसंस्कारं विधायौदैहिकं चक्राते । अनन्तरं च पुत्रो वित्तं च मदीये इति भाषिणी पुत्रजनन्या सहाऽन्या मायिनी कलहायमानाऽयोध्यामीयतुः । तत्र च स्वा-ऽन्यकुलयोर्धर्माधिकरणेऽपि चोभे जग्मतुः । किन्तु तयोविवादो न मनागपि छिन्नः । ततस्ते परस्परं विवदन्त्यौ नृपमुपतस्थाते । राज्ञा च सभायामुपवेश्य विवादकारणं पृष्टे । ___ ततो विमातोचे-"सकले पुरे वादोऽयमाख्यातः । किन्तु कोऽप्येनं नाऽच्छिदत् । ततो भवन्तमुपस्थिताऽस्मि । अयं तनयो ममौरसो मम सहग्, मया वर्धितः, वित्तं चैतद् मम । यतो यस्याः पुत्रस्तस्या धनादिकम्"। पुत्रमातोवाच "पुत्रोऽसौ मे, धनं च मम, सपत्नी मेऽनपत्या लोभेन कलहायते। तद् निर्णेतुं चेष्टस्व, विवादस्त्वय्येव तिष्ठते" । ___ ततो द्वाभ्यां विज्ञप्तो नृपो जगाद-"द्वे अप्येते सदृश्यौ, एष पुत्रश्च द्वयोः सदृशः । बालश्चाऽसौ का माता विमाता वेति वक्तुमपि न जानाति, तदद्य विवादो दुनिर्णयः । इत्थं राज्ञो मध्याह्रो जज्ञे । तत: पारिषद्याश्च-"षड्भिर्मासैरपि विवादोऽस्माभिर्नाऽभेदि । इदानीं च नित्यकृत्यानां क्षणो माऽतिवर्त्ततामिति स्वामिना क्षणान्तरेऽयं
इतश्च जम्बूद्वीपे भरतक्षेत्रे विनीतायां नगर्यामिक्ष्वाकुवंशे मेघो नाम नृपो बभूव । तस्य च मङ्गलास्पदभूतया मङ्गलाख्यया महिष्या