________________
६२
द्वितीयं पर्व-षष्ठः सर्गः स च हस्तावत्थाप्य जीवातुकल्पया गिरा तानुवाच-"कि यूयमेवमस्वस्थचेतसः स्थ ? विपन्नेषु स्वामिपुत्रेषु विषादेन कृतं, मृत्युः सर्वेषां पारिपाश्विकः । स उपायशतेनाऽपि न निषेधितुं शक्यः, ततो धीरीभवत । युष्माकं प्रभुमपि बोधयिष्यामि"। एवं तानाश्वास्याऽऽदाय च विनीतां ययौ ।
सगरस्य सभाङ्गणं गत्वा चोबाहुरुच्चैः पूच्चकार-"चक्रिन् ! इदमत्याहितमब्रह्मण्यमब्रह्मण्यम् । त्वया रक्षितेऽप्यस्मिन् भरतक्षेत्रेऽहं मुषितोऽस्मि" । तच्छ्रुत्वा चक्रयपि दुःखितो द्वारपालं जगाद-"केनैष मुषित: ? कोऽयम् ? कुतः समागतः ? सर्वमेतद्विज्ञायतां, स्वयं चाऽत्र प्रवेश्यताम् ?" ततो द्वारपालो विप्रं क्षिप्रमुपेत्य पप्रच्छ । स चाऽनाकर्णितकं कुर्वन् तथैव पूच्चकार । ततः स पुनस्तं पप्रच्छ । स्वयमागत्य महीभुजे स्वदुःखकारणं निवेदयेत्युवाच सः । ततः स द्विजो दीनवदनश्चक्रिण: सभां मन्दं प्राविशत् । कृपालुना चक्रिणा स्वयं पृष्टश्चाऽलीकमश्रूणि मुञ्चन् रचिताञ्जलिर्व्याजहार-"त्वयि शासति न कस्याऽपि किमपि दुःखाकरम् । किन्तु मम तपस्विन एव तत् । ___इहाऽवन्त्यां पुर्यामश्वभद्रग्रामे वास्तव्योऽहम् । एकदा पत्न्याः पुत्रमर्पयित्वा विशेषविद्याध्ययनहेतोामान्तरं गतोऽशकुनानि दृष्ट्वा ततो न्यवर्तिषि । समायान्तं मां दृष्ट्वा च ब्राह्मणी 'हा पुत्रे-' त्याक्रन्दन्ती भुवि पतिता । ध्रुवं मे पुत्रो विपन्न इत्यनुमायाऽहमपि गतप्राण इव सद्यो भुव्यपतम् । मूर्छाविराम च गृहमध्ये सर्पदष्टं पुत्रमपश्यम् । भोजनाद्यप्यकृत्वा निशि जाग्रच्चाऽहं कुलदेवतयाऽऽदिष्ट:-"भोः ! किं समुद्विग्नोऽसि ? यदि ममाऽऽदेशं करोषि, तहि ते पुत्रं सम्पादयामि" । ततोऽहं देव्या आदेशः प्रमाणमित्यवोचम् । ततस्तया 'यत्र कोऽपि न विपन्नस्ततो मङ्गलगृहात् सत्वरमग्निमानये'
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्युक्त: प्रत्यहं प्रतिमन्दिरं पृच्छंस्तदलभमानो देवतां तत् सर्वं व्यजिज्ञपम् । तच्छ्रुत्वा देवतयोक्तम्-"यदि न मङ्गलगृहं क्वाऽपि, तदा कथमहं तवाऽमङ्गलं रक्षितुमीश्वरी" ? तया च देवतावाचा प्रवर्त्तितोऽहं त्वां शरणं प्राप्तोऽस्मि। त्वं सर्वसमर्थो मत्कृते कुतोऽपि मङ्गलगृहादग्निमानय । यथा मम पुत्रो जीवेत्" । ____ ततो भवस्वरूपज्ञो नृपतिः किञ्चिद् विचार्याऽब्रवीत्-"ब्राह्मण ! भूमौ मम गृहं सर्वोत्कृष्टम्, अस्मिन्नेवाऽऽदितीर्थकरो भगवान् वृषभस्वामी बभूव । सोऽपि कालतो विपन्न: । अन्ये चाऽपि भरतादयश्चक्रयादयोऽत्रैव कालधर्मेण कालधर्ममुपाययुः । का वार्ताऽन्यगृहेषु ? तन्मङ्गलगृहं कुतः ? नैकस्तव पुत्र एव मृतः, मृत्युर्हि वह्निरिव सर्वभक्षी । कृतान्तश्च बालके स्थविरे वा दरिद्रे चक्रिणि वा समं वर्तत इत्यत: समवर्ती निगद्यते । अयं संसारस्वभावः, यदत्र न कश्चित् स्थिरः। किं चाऽसौ मे माता पिता वेत्यादिः सम्बन्धो भवे न पारमार्थिकः । एकत्र गृहे हि धर्मशालायां पान्था इव कुतोऽप्येत्य केऽपि केऽपि मिलन्ति । स्वकर्मपरिणामतश्च पृथक् पृथक् पथैव यान्ति । ततो मा स्म शोकं कृथाः । धैर्य धेहि, विवेकाद् न प्रमदितव्यम्" ।
ततो ब्राह्मण उवाच-"राजन् ! भवस्वरूपं जानामि, किन्त्वद्य पुत्रशोकतो व्यस्मार्षम् । तावत् सर्वः पण्डितो धीरश्च, यावद् नेष्टवियोगं स्वयमनुभवति । तादृशा धीरा विरलाः । भवताऽहं मुह्यन् साधु बोधितः । किन्त्वात्मकृतेऽपि त्वयैष विवेक उपस्कार्यः। व्यसने समुपस्थिते नश्यन्नयं विवेको रक्षणीयः । कालश्च न कुतोऽपि बिभेति । पुत्रादि यस्याऽल्पं तस्याऽल्पमेव यस्य च भूयिष्ठं तस्य भूयिष्ठं च विपद्यते । पीडा च द्वयोरपि तुल्यैव । अत: परमेकस्य पुत्रस्य नाशेन न शोचिष्यामि । मद्वत् त्वमपि च सर्वपुत्रक्षयेऽपि मा शोची: । कालयोगतस्ते षष्टिसहस्रसङ्ख्यास्तनया युगपद् मृताः" ।