________________
द्वितीयं पर्व-पञ्चमः सर्गः बुद्धि विना देहीव पातालगभीराऽप्यम्भोरिक्ता न शोभते, तत इयं नीरेणाऽवश्य पूरणीया, तच्च गङ्गां विना न कर्तुं पार्यते" । ततः सोदरानुमतो जौँर्दण्डरत्नमादाय गङ्गातटं दारयामास । ततो दण्डदारणमार्गेण चलिता गङ्गा स्वाम्बुवेगेन दण्डकृतमार्ग द्विगुणं कुर्वाणा समुद्रवदष्टापदपरिखां प्राप्य तां पूरयितुं प्रवृत्ता । जनुनाऽऽकृष्टत्वाच्च सा ततः प्रभृति जाह्नवी कथिता । __ अथ सा परिखां पूरयित्वा गङ्गा नागभवनेष्वपि प्रविष्टा । पयोभिः पूर्यमाणेषु वेश्मसु नागाः फूत्कुर्वन्त: प्रतिदिशं त्रेसुः । तेनाऽतिक्रुद्धो नागराडुवाच-"पितृवैभवदुर्मदा: सगरजा न सामयोग्याः, किन्तु रासभा इव दण्डाऱ्या एव । पुरा तस्यैकोऽपराधो मया व्यषह्यत, पुनस्तैरपराद्धम्, अत: शिक्षणीया एवाऽधुनास्ते" । एवमुदीर्य रसातलाद् निर्गत्य नागकुमारैः समं वेगेन तत्राऽऽगत्य स दृष्टिविषेशस्तान् दृष्टयेक्षाञ्चक्रे । तेन च ते वह्निना तृणपूलवद् भस्मराशीबभूवुः । ततस्तान् कथाशेषान् विधाय सनागो नागराजो रसातलं विवेश ।।५।। इति द्वितीयपर्वणि सगरपुत्रनिधनवर्णनात्मकः
पञ्चमः सर्गः ॥५॥
षष्ठः सर्गः अथ चक्रिसैन्ये सैन्यानां महानाक्रन्द उदभूत् । सर्पदष्टा इव केचित् पेतुः । केचित् स्वशिर आस्फालयामासुः । केचिद् वक्ष आजघ्निरे। केऽपि पादान् प्रसार्याऽस्थुः । केचिज्झम्पां दित्सवो भृगूण्यारुरुहुः । केचित् स्वान्युदराणि विदिदीर्षवः क्षुरिका कोशाच्चकृषुः । केचिदात्मानमुबन्धुं तरुशाखायामुत्तरीयाणि बबन्धुः । केऽपि शिरस: केशानत्रोटयन् । केचिच्चिन्ताग्रस्ता हस्तन्यस्तकपोला अस्थुः । केचिच्च परिधानवस्त्राण्यप्यसंवहन्त उन्मत्ता इव भूमौ व्यलुठन् । अन्तःपुरस्त्रीणां च पृथक् पृथग् विलापोऽभूत् । सेनान्यादयश्चाऽपि शोकादिसहितं प्रालपन् । ततो विविधं प्रलप्य भूयो मिथो मिलित्वा धैर्यमालम्ब्य मन्त्रयामासुः"विधिः सर्वेभ्यो बलवान्, तदेभिः प्रलापरलम् । इदानीं वयं न्यासधरा इव हस्त्यश्वाद्यखिलं प्रभोरर्पयामः । ततः परं स्वामी यथोचितं विदधातु"। एवं विचार्य ते सर्वे सर्वमन्तःपुरादिकमादाय दीनवदना अयोध्यां प्रति प्रतस्थिरे ।
ततोऽयोध्यासमीपमेत्य विषण्णास्तत्र स्थित्वोपविश्य मिथो बभाषिरे-"वयं तनयैः सह सत्कृत्य 'भक्ता बहुज्ञा दोष्मन्तः पुराऽपि दृष्टसारा' इत्यादिष्टा राज्ञा विना कुमारान् वदनं कथं दर्शयिष्याम: ? कथं वेदृशं पुत्रवृत्तान्तं कथयिष्याम: ? किं च पुत्रक्षयं श्रुत्वा नृपश्चेद् विपद्येत, तदपि नो मृत्युरग्रेसरः", इति मन्त्रयित्वा ते सर्वे मरणे कृतनिश्चया यावत् तस्थुस्तावदेकः काषायवस्त्रभृद् द्विज आगात् ।