________________
५८
द्वितीयं पर्व-पञ्चमः सर्गः
एकदा च ते कुमाराः सदसि स्थितं चक्रिणं सगरं विज्ञपयामासुः"तातेन सर्वेऽपि मागधेशादयो देवाः साधिताः, षट्खण्डं पृथिवीतलमरिषड्वर्गवत् साधितं, तातस्य चैवं न किमपि कृत्यशेष यदस्माभिः कर्तव्यम् । ततः सकलेऽपि भूतले स्वेच्छाविहारमेवेच्छामः"। ततः स्वीकृतप्रार्थनं नृपं नत्वा निजावासानुपेत्य यात्रामङ्गलसूचकान् दुन्दुभीस्ताडयामासुः । तदानीं च तेषामुत्पातशकुनानि जज्ञिरे-"सूर्यमण्डलं केतुशताकुलमजायत । चन्द्रमण्डलं च सञ्जातमध्यच्छिद्रमदृश्यत । वसुन्धरा चकम्पे । रजोवृष्टयः करकवृष्टयश्च जाताः । वायुः सम्मुख उद्दण्डश्च बभूव । शिवा दक्षिणस्था अशिवा ववाशिरे । उलूकाञ्चुक्रुशुः । चिल्लाश्च नभसि मण्डलीभूय नीचकैर्धेमुः । गन्धगजा अपि निर्मदा जाताः । हेषमाणानां हयानां मुखान्तराद् धूमलेखा निर्ययुः"। ते च तज्ज्ञा अपि भवितव्यतावशात् तान्युत्पातशकुनान्यवाजीगणन् । कृतस्नानादयश्च सर्वसैन्येन सह ते कुमारा: प्रतस्थिरे । तथोद्यानेषु पर्वतेषु सरित्पुलिनादिषु च स्वच्छन्दं रममाणा भ्रमुः । ग्राम-पुरादिषु जिनार्चा व्यधुः । एवं क्रमेण विचरन्तस्ते दर्शनमात्रेण क्षुत्तृषाहरणमष्टापदं
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोपानभूतपदाष्टकविधानेनाऽयमष्टापद इत्युच्यते"। ततोऽस्मत्पूर्वजानामसाविति मुदितास्ते तमारुह्य सिंहनिषद्यां प्रविश्याऽऽदिजिनेश्वरं तथाऽजितस्वामिबिम्बमन्येषामर्हतां च बिम्बानि नमश्चक्रुः । ततो गन्धोदकैः स्नपयित्वा गन्ध-पुष्प-धूप-वस्वादिभिरर्चयित्वाऽष्टमङ्गली लिखित्वाऽऽरात्रिकं विधाय शक्रस्तवेन वन्दित्वा रचिताञ्जलयः स्तुत्वा पुनर्नत्वा च मुदिता: प्रासादाद् निर्गत्य भरतभ्रातृस्तूपांश्च ववन्दिरे ।
ततः किञ्चिद् ध्यात्वा जनुरनुजानुवाच-"अष्टापदसमं स्थानं क्वाऽपि न विद्यते । वयमत्राऽपरं चैत्यं कारयामः । भाविभिलृप्यमानस्याऽमुष्य चैत्यस्य रक्षणमस्माभिविधीयते । यतो दुःषमाकाले प्रवृत्ते नराणामतिदुर्गतत्वाद् नवीनचैत्यकरणाच्चिरन्तनानां धर्मस्थानानां परिरक्षणमधिकम्" । ततोऽनुजैः 'आम्' इत्युक्ते स दण्डरत्नमुपादाय परिखाकृते तेनाऽष्टापदं परितः सानुजः खनितुमारेभे । ते च परितः सहस्रयोजनां परिखां चख्नुः । नागसद्मानि च बभञ्जिरे । तेन च क्षुब्धो नागलोकः । नागाश्चेतस्ततस्त्रेसुः । ततश्च नागपति+लनप्रभः क्रुद्धः सगरकुमारानागत्योचे-"अहो ! किमेतदुपक्रान्तम् ? शाश्वतानामपि भवनाधिपवेश्मनामप्रेक्षापूर्वकारिभिरजितस्वामिनां भ्रातुष्पुत्रैरपि भवद्भिः कोऽयमुपद्रवोऽकारि ?"
ततो जनुरुवाच-"नागराज ! युक्तमुक्तं भवता, किन्तु दण्डपाणिभिरस्माभिर्युष्मद्वेश्मभङ्गोऽस्त्विति बुद्ध्या नेयं मही खाता, प्रत्युताऽष्टापदतीर्थरक्षणाय । युष्मद्वेश्मनां भङ्गो दूरत्वाद् न शङ्कितः। तत्राऽमोघा दण्डशक्तिरेवाऽपराध्यति । यत् कृतं तत् क्षमस्व, अतः परं नेदृशं करिष्यामः" । एवं जनुकुमारेणाऽनुनीतो नागराड् जलैरग्निरिव शशाम । तथा यूयं पुनर्मा स्मैवं कृड्ढ्वमित्यभिधाय स्वं धाम जगाम। ततो जह्नः सोदरानुवाच -"इयं विहिता परिखा
तं दृष्ट्वा ते स्वसचिवान् सुबुद्धिप्रभृतीन् पप्रच्छु:-"अयं को नाम पर्वत: ? केनाऽत्राऽभ्रंलिहं चैत्यं विनिर्मितम् ?" ते मन्त्रिणोऽप्यूचुः-"पुराऽत्र भारते युष्मद्वंशस्थ आदितीर्थकर ऋषभ: प्रभुर्जज्ञे । तत्सूनुर्भरतश्चक्रयभूत् । स एव ऋषभस्वामिनिर्वाणानन्तरं सिंहनिषद्याख्यं चैत्यं कारयामास । तत्र च यथाविधि ऋषभस्वामिनो भाविनामर्हतामपि च बिम्बानि चारणश्रमणैः प्रतिष्ठापयामास । तथा बाहुबल्यादिबन्धूनां बिम्बानि स्तूपान् मूर्तीश्च कृतवान् । तत्र च तेन