________________
द्वितीयं पर्व तृतीयः सर्गः
ssयाम - विस्तृता गूढदन्तादयोऽन्तरद्वीपाः । तदेवमेतेऽष्टाविंशतिः शिखरिपर्वतस्थाश्च तावन्तो मिलित्वा षट्पञ्चाशद् भवन्ति ।
३९
मानुषोत्तरात् परतो द्वितीयं पुष्करार्धम् । पुष्करपरिक्षेपी द्विगुण: पुष्करोदकः । ततो वारुणिवरौ, ततः परं क्षीरवरौ घृतवराविक्षुवरौ च द्वीपसागराः । ततोऽष्टमो द्वीपो वलय- विष्कम्भयोस्त्रिषष्टिकोटिचतुरशीतिलक्षयोजनकोटिशतयोजनो नन्दीश्वरो देवभोगभूमिः । अस्य मध्यप्रदेशे पूर्वादिविदिक्ष्वञ्जनवर्णाश्चत्वारोऽञ्जनपर्वतास्तले दशयोजनसहस्राधिकविस्तृता, ऊर्ध्वं सहस्रयोजनविस्ताराः, क्षुद्रमेरुतुल्योच्छ्रयाश्च । तत्र प्राग् देवरमणः, दक्षिणो नित्योद्योतः पश्चिमः स्वयम्प्रभः उदीच्यो रमणीयः ।
तेषु च शतयोजनायतानि तदर्धं विस्तृतानि द्विसप्ततियोजनोच्चान्यर्हच्चैत्यानि सन्ति । तेषु च षोडशयोजनोच्चानि, विस्तारे प्रवेशे चाऽष्टयोजनानि चत्वारि द्वाराणि देवाऽसुर-नाग-सुपर्णानामाश्रयास्ततन्नामप्रसिद्धानि । तन्मध्ये च षोडशयोजनायामास्तावद्विस्तृता अष्टयोजनोत्सेधा मणिपीठकाः । तदुपरि तदधिकायामोच्छ्रया देवच्छन्दकाः । तेषु च ऋषभा वर्धमाना चन्द्रानना वारिषेणेति च नाम्ना पर्यङ्कासनसंस्थिताः स्वस्वपरिवारयुताः प्रत्येकमष्टोत्तरं शतं शाश्वतार्हत्प्रतिमाः । पृथक् च द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे । तत्पृष्ठत एका छत्रभृत्प्रतिमा । तथा तेषु धूपघटी -दाम-घण्टाऽष्टमङ्गली-ध्वज-तोरण- चङ्गेरी-पटला - ऽऽसनानि षोडशपूर्णकलसादीन्यलङ्करणानि सुवर्णरजोवालुकास्तलभूमयः, आयतनप्रमाणेन मुखमण्डपाः प्रेक्षार्थमण्डपा अक्षवाटिका मणिपीठिका: स्तूपप्रतिमाश्चैत्यवृक्षा इन्द्रध्वजा पुष्करिण्यश्च दिव्या यथाक्रमं सन्ति ।
अञ्जनाद्रीणां प्रत्येकं चतसृष्वपि दिक्षु लक्षयोजनमाना नन्दिषेणाद्याः पुष्करिण्यः सन्ति । तासां प्रत्येकं योजनपञ्चशत्याः परतः पञ्चशतयोजनविस्तृतानि लक्षयोजनदीर्घाण्यशोकाद्याख्यानि
४ त्रिप. भा-२
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः महोद्यानानि । पुष्करिणी च मध्ये पल्याकृतयः स्फाटिका उद्यानादिसमन्विताश्चतुष्षष्टिसहस्रयोजनोच्चाः सहस्रयोजनावगाढा उपर्यधश्च दशसहस्रयोजनविस्तारा दधिमुखाद्रयः । पुष्करिणीनामान्तरे च द्वौ द्वौ प्रत्येकमिति मिलिता द्वात्रिंशद्रतिकराचलाः । तेषु दधिमुखाद्रिषु चाऽञ्जनागिरिष्विव शाश्वतान्यर्हच्चैत्यानि । योजनसहस्रोच्चा दशयोजनसहस्रायाम-विष्कम्भवन्तः सर्वरत्नमया झल्लर्याकृतयश्च द्वीपविदिक्षु चत्वारो रतिकराचलाः ।
४०
तत्र दक्षिणस्थयोर्द्वयो रतिकराचलयोः शक्रस्य, उत्तरस्थयोरैशानस्याऽष्टदिक्ष्वष्टानां महादेवीनां जिनायतनभूषिता राजधान्यः । तथा प्राक्क्रमात् सुजातादय आरामरक्षितापर्यन्ताः । तासु सर्वर्द्धयो देवाश्चैत्येषु पुण्यतिथिषु श्रीमदर्हतामष्टाह्निकाः कुर्वते । ततो नन्दीश्वरपरिक्षेपी नन्दीश्वराब्धि:, ततः परोऽरुणद्वीपोऽरुणोदः सागरश्च । ततोऽरुणवरो द्वीपोऽब्धिश्च तन्नामा । ततोऽरुणाभासो द्वीपस्तन्नामा सागरश्च । ततः कुण्डलद्वीपस्तदाख्यः सागरस्ततो रुचकद्वीपस्तदाख्यः सागरश्च । एवं क्रमाद् द्विगुणा द्विगुणा द्वीपा: सागराश्च । तेष्वन्त्यः स्वयम्भूरमणाख्योऽम्बुधिः ।
अर्धतृतीयेषु द्वीपेषु चोत्तरकुरून् विना भरतै- रावतमहाविदेहाः कर्मभूमयः । कालोद - पुष्करोद - स्वयम्भूरमणाः पानीयरसाः । लवणोदो लवणरसः । वारुणोदश्चित्रपानहृद्यः । क्षीरोदधिः खण्डमिश्र - घृतचतुर्भागगोक्षीरतुल्यः । घृतोदः सद्यः क्वथितगोघृताभः । अपरे इक्षुरसोपमाः सागराः । तथा लवणोदकालोद-स्वयम्भूरमणा मत्स्य- कूर्मादिसहिताः, नाऽन्ये । तथा जम्बूद्वीपे जघन्यतश्चत्वारस्तीर्थकराश्चक्रिणो वासुदेवा बलदेवाश्च सदा भवन्ति । उत्कर्षतश्च चतुस्त्रिंशज्जिनास्त्रिंशच्च चक्रिपार्थिवाः । धातकीपुष्करार्धयोश्चैते द्विगुणा भवन्ति ।