________________
द्वितीयं पर्व-तृतीयः सर्गः
३७ तथा सुस्थिताख्यदेवाश्रयो गौतमद्वीपोऽस्ति। तेषु चाऽन्तर्बाह्यलावणक चन्द्रा-ऽर्काणां प्रासादाः सन्ति । लवणोदधिश्च लवणरसः ।
लवणोदपरिक्षेपी ततो द्विगुणविस्तारो धातकीखण्डनामा द्वितीयो द्वीपः । तत्र जम्बूद्वीपतो द्विगुणास्तन्नामख्याता एव मेरु-वर्षवर्षधर-पर्वताः । जम्बूद्वीपस्थसङ्ख्या: पूर्वापरार्धयोरिष्वाकारपर्वताभ्यामुदग्दक्षिणयोविभक्ताश्चक्राराभा निषधोच्चाः कालोदलवणोदस्पृशः वर्षधराः सेष्वाकारा वर्षास्त्वरान्तरस्थिताः । धातकीखण्ड-द्वीपपरिक्षेपी योजनाष्टलक्षविस्तृत: कालोदाख्यः समुद्रः। पुष्करार्धे च धातकीतुल्य एव मेर्वादिः । क्षेत्रादिविभागश्च धातकीतो द्विगुणः। तथा धातकी पुष्करार्धयोर्मेरुतः पञ्चदशसहस्रयोजनलघवश्चत्वारः क्षद्रमेरवः क्षितौ मेरोर्योजनषटशत्या हीनविष्कम्भकाः । तेषां च प्रथमं काण्डं महामेरोस्तुल्यं, द्वितीयं सप्तभिस्तृतीयं चाऽष्टभिर्योजनसहरॆन्यूनम् । तथा तत्र मेरुवदेव भद्रशाल-नन्दने वने । सार्धपञ्चपञ्चाशसहस्रयोजनोपरि पञ्चशतविस्तारि सौमनसं वनम् । अष्टाविंशतिसहस्रयोजनोपरि षडूनयोजनपञ्चशतविस्तारि पाण्डकं वनम् । तेषामुपरिष्टादधस्ताच्च विष्कम्भोऽवगाहशूलिका च महामेरुतुल्याः । तदेवं सार्धतृतीयको द्वीपौ द्वावधी पञ्चत्रिंशद्वर्षाः पञ्चमेरवस्त्रिंशद्वर्षधराः पञ्च देवकुरवः पञ्चोत्तराः कुरवः षष्ट्युत्तरं शतं विजयाश्च मानुष्यं क्षेत्रम् ।
ततः परं च मर्त्यलोकपरिक्षेपी वर्तुल: पुष्करार्धे निविष्टः सुवर्णमय एकविंशत्यधिकसप्तदशशतयोजनानि समुच्छ्रितस्त्रिंशदधिकचतुःशतयोजनानि सक्रोशं च भूम्यामवगाढो, द्वाविंशतिसहस्रयोजनान्यधो विस्तीर्णो, मध्यतश्च त्रयोविंशत्यधिकसप्तशतयोजनान्युपरि च चतुर्विंशत्यधिकचतुःशतयोजनानि विस्तीर्णो मानुषोत्तराख्यः पर्वतोऽस्ति । तत्परतो मनुष्या नोत्पद्यन्ते न वा
३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः म्रियन्ते, तत्परतो गताश्चारणाद्या अपि न म्रियन्ते । तत्परतश्च बादराग्नि-मेघ-विद्युद्-नदी-कालादयो न वर्त्तन्ते ।
ततोऽर्वागेवैषु पञ्चत्रिंशतिवर्षेषु सान्तरद्वीपेषु मनुष्या जन्मत उत्पद्यन्ते । ते चाऽऽर्य-म्लेच्छभेदाद् द्विविधाः । तत्र क्षेत्र-जातिकुल-कर्म-शिल्प-भाषादिभेदात् षड्विधा आर्याः । पञ्चदशसु कर्मभूमिषु क्षेत्रार्या जायन्ते ते च भारते सार्धपञ्चविंशतिदेशजाः । ते आर्यदेशाश्च मगधादयो राजगृहादिनगरैरुपलक्षिताः । येषु तीर्थकृत्चक्रभृद्-बलदेव-वासुदेवानां जन्म । तथेक्ष्वाकु-ज्ञातादयो जात्यार्याः, कुलकरादयः कुलार्याः, यजनयाजनादिभिर्वृत्तिमन्तः कार्याः, तन्तुवायादयः स्वल्पसावद्यवृत्तयः शिल्पार्याः, शिष्टभाषा-नियतवर्णक पञ्चार्यव्यवहारविदो भाषार्याः । म्लेच्छास्तु शक-यवनादयो धर्मानभिज्ञा अनार्याः । ते च म्लेच्छा धर्मवर्जिता अन्तरद्वीपजा अपि सन्ति । अन्तरद्वीपाश्च षट्पञ्चाशत् ।
ते च क्षुद्रहिमवतोऽर्धे पूर्वा-ऽपरविभागयोः पूर्वोत्तराप्रभृतिषु चतसृषु विदिक्ष्वपि सन्ति । तत्र पूर्वोदीच्यां दिशि त्रियोजनशतायामविस्तारो लवणोदधिरवगाढः । प्रथम एकोरुनामाऽन्तरद्वीपः, तत्र पुरुषा द्वीपनामान: सर्वाङ्गसुन्दराः। अन्यत्राऽपि द्वीपनाम्ना पुरुषा भवन्ति। आग्नेय्यादिषु तन्मात्रावगाहा-ऽऽयाम-विस्तारा: क्रमादाभाषिक-लाङ्गलिक-वैषाणिकद्वीपाः । ततः परं चतुःशतयोजनान्यवगाह्य तावदायाम-विष्कम्भा ऐशान्यादिविदिक्षु हयकर्णकाद्या अन्तर्वीपा: क्रमशः । ततः परं पञ्चशतयोजनान्यवगाह्य तावदायामविष्कम्भा ऐशान्यादिषु पूर्ववदादर्शमुखाद्याः अन्तरद्वीपकाः। ततः षड्योजनशत्यवगाहा-ऽऽयाम-विस्तृता अश्वमुखादयः, ततो योजनानां सप्तशतावगाहा-5ऽयाम-विस्तृता अश्वकर्णादयः, ततोऽष्टयोजनशत्यवगाहा-ऽऽयाम-विस्तृता उल्कामुखाद्याः, ततो योजननवशत्यवगाहा