________________
द्वितीयं पर्व - तृतीयः सर्गः
परतटयोर्विचित्रकूट - चित्रकूटनामानावुत्सेधे योजनसहस्रमानावधोऽपि तावन्मान - विस्तारौ तदर्धमूर्ध्वं विस्तार - मानौ । मेरोरुत्तरतो नीलगिरेर्दक्षिणतश्च गजदन्ताकृती गन्धमादनो माल्यवांश्चेति द्वौ पर्वतौ । तयोरन्तरे च शीताभिन्नहृदपञ्चकपार्श्वयोः स्वर्णशैलशतेनाऽतिरम्या उत्तराः कुरवः । तत्र शीताया नद्यास्तटयोर्यमकाख्यौ विचित्रकूट- चित्रकूटतुल्यौ स्वर्णपर्वतौ । देवोत्तरकुरुभ्यः पूर्वस्यां प्राग्विदेहाः, पश्चिमे चाऽपरविदेहाः, परस्परसञ्चाररहिता सरिदद्रिभिर्विभक्ताः । तेषु षोडश षोडश विजयाश्चक्रवर्त्तिभिर्विजेया: । तत्र कच्छादयो विजयाः प्राग्विदेहोत्तराः वत्सकादयश्च दक्षिणा:, अपरविदेहे च पद्मादयो दक्षिणे वप्रादयश्चोत्तरे विजयाः ।
३५
भरतस्य मध्ये च पूर्वापरसमुद्रौ यावद् दीर्घः सक्रोशषड्योजनानि पृथ्वीमग्नः, पञ्चाशतं योजनानि विस्तृतः, उच्छ्राये तदर्धमानो वैताढ्याख्योऽद्रिः । तत्र भूमितो दशयोजन्यां सत्यां दक्षिणोत्तरपार्श्वयोर्दशयोजनविस्तृते द्वे विद्याधर श्रेण्यौ । तत्र दक्षिणस्यां विद्याधरेन्द्राणां सराष्ट्राणि पञ्चाशन्नगराणि, उत्तरस्यां च षष्टिः । तदूर्ध्वं दशयोजन्यनन्तरं व्यन्तरावासशोभिते द्वे व्यन्तर श्रेण्यौ । तदूर्ध्वं पञ्चयोजन्यां सत्यां नव कूटानि । ऐरवतेऽप्येतत् सर्वं तुल्यम् ।
तथा जम्बूद्वीपस्य प्राकारभूतोच्छ्रयेऽष्टयोजनी वज्रमयी जगती । तस्याश्च मूले विष्कम्भमाने द्वादशयोजनी, मध्यभागेऽष्ट योजनी, शिखरे च चत्वारि योजनानि । तदूर्ध्वं गव्यूतद्वयोच्छ्रायो जालकटको नाम मनोहरं विद्याधराणां क्रीडास्थानम् । तदूर्ध्वं च पद्मवराभिधा देवानां भोगभूमी रम्या वेदिका । तस्या जगत्याश्च पूर्वादिदिक्षु क्रमशो विजय- वैजयन्त - जयन्ता ऽपराजिताख्यानि द्वाराणि । क्षुद्रहिमवन्महाहिमवदन्तरे च शब्दापातीनामा वृत्तवैताढ्यपर्वतः । शिखरि - रुक्मिणोर्मध्ये विकटापाती, महाहिमवद् - निषधयोरन्तरे
३६.
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च गन्धापाती, नील-रुक्मिणोरन्तरे माल्यवांश्च । सर्वेऽप्येते पल्याकृतयः सहस्रयोजनोच्छ्रयाश्च ।
जम्बूद्वीपपरिक्षेपी ततो द्विगुणविस्तारो योजनसहस्रगम्भीरः पञ्चनवतियोजनसहस्रीं क्रमश: क्रमश उभयतोऽप्युच्छ्रयेण वर्धमानजलो मध्ये योजनदशसहस्त्रीप्रमाणो योजनानां षोडशसहस्त्राण्युच्छ्रयवच्छिखः, तदुपरि कालद्वये गव्यूतद्वितयावधिास वृद्धिमान् नाम्ना लवणोदाख्यः समुद्रः । तत्राऽन्तः पूर्वादिदिक्षु क्रमात् प्रमाणे लक्षयोजनाः सहस्रयोजनीप्रमाणवज्रकुड्याः, अधोऽन्ते च योजनानां दशसहस्राणि विस्तृता वायुपूरिततृतीयांशजला महालिञ्जराकृतयश्चत्वारः पातालकलसाः । तेषु च क्रीडास्थानेषु काल - महाकाल - वेलम्ब - प्रभञ्जना देवा वसन्ति । अन्ये च क्षुद्रपातालकलसाः सहस्रयोजनमाना दशयोजनमानकुड्या अधस्तादुपरि च शतयोजनमाना मध्ये वायूत्तोलितमिश्रजला अष्टसप्ततिः शतानि चतुरशीतिश्च ।
अत्र समुद्रे चाऽन्तर्वेलाधारिणो द्विचत्वारिंशत्सहस्रसङ्ख्या नागकुमाराः, बाह्यवेलाधारिणो द्विसप्ततिसहस्रसङ्ख्या:, शिखावेलाधारिणश्च षष्टिसहस्रसङ्ख्याः । वेलाधारीन्द्रपर्वताश्च हैमा-ऽङ्करौप्यस्फाटिका गोस्तूप- उदकाभास-शङ्खोदक-सीमकनामानः । द्विचत्वारिंशत्सहस्रयोजन्यां दिग्भवा गोस्तूप- शिवक-शङ्ख-मनोहृन्नामानश्चाऽसुराश्रयाः । ते चाऽधो द्वाविंशयोजनसहस्रविस्तृता:, एकविंशसप्तदशशतयोजनोच्छ्रया, उपरिष्टाच्च चतुर्विंशत्यधिकचतुश्शतयोजनं विस्तृताः सन्ति, तथा तेषामुपरि शोभनाः प्रासादाः सन्ति । कर्कोटक-कार्दमक-कैलाशा ऽरुणप्रभाश्चाऽणुवेलाधारिपर्वताः सर्वरत्नमयाः । तेषु च कर्कोटक- विद्युज्जिह्व-कैलाशा - ऽरुणप्रभा देवाः क्रमशः सर्वदैव वसन्ति । विदिक्षु च द्वादशसहस्रयोजन्यां प्राच्यामिन्दुद्वीपः तावद्विस्तार- दैर्घ्यशौभितौ । पश्चिमे च सवितृद्वीप:,