________________
४१
द्वितीयं पर्व-तृतीयः सर्गः
तिर्यग्लोकादितश्चोर्ध्वं नवयोजनशत्यूनसप्तरज्जुप्रमाणो महद्धिक अवलोकः । तत्र सौधर्मे-शान-सनत्कुमार-माहेन्द्र-ब्रह्मलोकलान्तक-शुक्र-सहस्त्रारा-ऽऽनत-प्राणता-ऽऽरणा-ऽच्युताख्या द्वादश कल्पाः । नव ग्रैवेयकाः सुदर्शनादयः । ततः परमनुत्तराख्यानि विजयादीनि प्राक्क्रमेण विमानानि । ततो द्वादशयोजन्या ऊर्ध्वं पञ्चचत्वारिंशल्लक्षयोजनायाम-विस्तारा सिद्धशिला । ततोऽप्युपरि गव्यूतत्रितयात् समनन्तरं तुर्यगव्यूतषष्ठांशे लोकाग्रतावधि सिद्धाः सन्ति ।
आ सौधर्मेशानकल्पमवनेः समा सार्धा रज्जुः । सनत्कुमारमाहेन्द्रौ सार्धरण्जुद्वयम् । आसहस्रारं पञ्च, अच्युतावधि षट्, ततो लोकान्तं यावत् सप्त रज्जवो जायन्ते । सौधर्मेशानौ चन्द्रमण्डलवर्तुलौ, तत्र दक्षिणार्धे शक्र, उत्तरार्धे ईशानः । अपाच्यार्धे सनत्कुमारः, उत्तरार्धे माहेन्द्रः, सौधर्मेशानसंस्थानौ । ततः परं लोकपुरुषकूर्परतुल्यदेशे लोकमध्यभागे च ब्रह्मलोकः, तत्प्रभुश्च ब्रह्मा । प्रान्ते च सारस्वतादयो लोकान्तिका देवाः । तदूर्ध्वं लान्तकस्तन्नामेन्द्रश्च तत्र । ततो महाशुक्रस्तन्नामेन्द्रश्च । ततः सहस्त्रारस्तन्नामेन्द्रश्च । आनत-प्राणतौ सौधर्मेशानसंस्थानौ, तयोः प्राणतकल्पस्थ: प्राणताख्य इन्द्रः । तदूर्ध्वं तदाकारावारणा-ऽच्युतौ कल्पौ, तयोरच्युतस्थोऽच्युताख्य इन्द्रः । ग्रैवेयका-ऽनुत्तरेषु चाऽहमिन्द्रा देवाः ।
प्रथमौ द्वौ कल्पौ घनोदधिप्रतिष्ठानौ, ततः परं त्रय: कल्पा वायुप्रतिष्ठानाः, ततस्त्रयो घनोदधि-घनवातप्रतिष्ठानाः, तदूर्ध्वमाकाशप्रतिष्ठाना: कल्पाः । तेष्विन्द्रस्वामिका: सामानिकाद्या दशविधा देवाः । तत्र सामानिका इन्द्रतुल्याः, त्रायस्त्रिंशा मन्त्र्यादितुल्याः, पार्षद्या वयस्यतुल्याः, आत्मरक्षा रक्षकाः, लोकपालाश्चरतुल्याः, अनीकानि सेनातुल्यानि, प्रकीर्णा ग्राम्यादितुल्याः, आभियोग्या दासतुल्याः, किल्बिषाश्चाऽन्त्यजतुल्याः। त्रायस्त्रिंशलोकपालवजिता
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ज्योतिष्क-व्यन्तराः । सौधर्मे देवानां द्वात्रिंशत्, ऐशानेऽष्टाविंशतिः, सनत्कुमारे द्वादश, माहेन्द्रेऽष्टी, ब्रह्मकल्पे च चत्वारो विमानलक्षाः । लान्तके लक्षाधं, शुक्रे चत्वारिंशत्सहस्रकाः, सहस्रारे षट्सहस्राः, आनत-प्राणतयोश्चतुःशती, आरणा-ऽच्युतयोस्त्रिशती, आद्ये ग्रैवेयकत्रिके एकादशाग्रं शतं, मध्ये सप्तोत्तरं शतम्, अन्त्यप्रैवेयकत्रिके शतं विमानानां सन्ति, अनुत्तरविमानानि तु पञ्चैव । तदेवं देवविमानानां चतुरशीतिलक्षसप्तनवतिसहस्रत्रयोविंशतिः सङ्ख्या । अनुत्तरविमानेषु चतुर्पु विजयादिषु देवा द्विचरमाः, पञ्चमे त्वेकचरमाः ।
सौधर्मादारभ्य सर्वार्थसिद्धं यावत् पूर्वपूर्वेभ्य उत्तरोत्तराः स्थित्यवधि-ज्ञानादिभिरभ्यधिका भवन्ति । परिग्रहादिभिश्च यथाक्रम हीनहीनतरा भवन्ति । तथा सर्वजघन्यस्थितीनां देवानामुच्छ्वासः सप्तस्तोकान्तः, आहारश्चतुर्थतः। पल्योपमस्थितीनां देवानां तु दिवसस्याऽन्तरुच्छ्वासः, आहारश्च दिनपृथक्त्वतः । सागरोपमस्थितीनां तु यस्य यावन्तः सागरास्तस्य तावन्मासार्धकैरुच्छ्वासः. आहारश्च तावद्भिरब्दसहस्त्रैः। तथा देवाः प्राय: सद्वेदनाः, असद्वेदनाश्चेदन्तर्मुहूर्तमेव, न तु ततः परम् । देवीनां च आ ऐशानात् समुत्पत्तिः, गतिरा अच्युतात् । तापसास्तु ज्योतिष्कदेवावधि समुत्पद्यन्ते । चरकपरिव्राजामाब्रह्मलोकात् सम्भवः। पञ्चेन्द्रियतिरश्चामासहस्रारं सम्भवः । श्राद्धानामाअच्युतात्, मिथ्यादृशां जिनलिङ्गिनां सामाचारीपालकानामन्त्यग्रैवेयकावधि, पूर्ण पूर्विणां ब्रह्मलोकादिसर्वार्थसिद्धान्तं, जघन्यत: साधु-श्राद्धानां सौधर्मे च सम्भवः ।
आ ऐशानाच्च भवनवासिनो देवाः, ते चाऽङ्गप्रवीचारा: संक्लिष्टकर्मका: सुरते तीव्रानुरागा मनुष्यवत् सर्वाङ्गीणस्पर्शसुखात् प्रीतिं प्राप्नुवन्ति । शेषा द्वयोर्द्वयोः स्पर्श-रूप-शब्दप्रतीचाराः, आनतादिषु चतुषु च मन:प्रवीचाराः, ग्रैवेयकादिषु चाऽप्रवीचारा: प्रवीचारवद्भ्योऽनन्तसुखात्मका देवा भवन्ति । इत्यधस्तात्