SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [ ४७ ] काऊण जियाऊ (री) सुगई गओ । संभवराया वि चउपुव्वंगाहियाणि चोयालीसं पुव्वलक्खाणि जाव कयरज्जो मग्गसिरपुन्निमाए निक्खंतो । चउदसवरसोवरि कत्तियकिण्हपंचमीए संपत्तकेवलो तुरयलंछणो वाम-दाहिणपासेसु दुरियारिदेवी-तिमुहजक्खपज्जुवासिज्जमाणो अजियजिणतित्थपल्लट्टणेण पवत्तियनियतित्थो संभवकेवली चउदसवरिसूणं चउपुव्वंगूणं च पुव्वलक्खं जाव विहरेत्ता सम्मेयसेलसिहरे चित्तसुद्धपंचमीए सिद्धोति । संभवजिणो त्ति गयं ॥ संभवजिणाओ दससागरोवमकोडिलक्खेहिं चउत्थोऽभिनंदणजिणो त्ति अभिनंदणजिणकहा भन्नइ – रयणचंपाए नयरीए महाबलो राया । सो य समयंमि विमलसूरिसमीवे निक्खंतुं विजयविमाणे देवो जाओ । तओ वइसाहसुद्धचउत्थीए चविऊणाहव (णिहेव) जंबुद्दीवे भारहे वासे विणीयाए नयए संवरस्स रण्णो सिद्धत्थादेवीए चोद्दससुमिणसूइयो संभूओ गब्भे । तओ माहसुद्धबीयाए जाओ पंचासपुव्वलक्खाऊ कणयवण्णो पुत्तो । सो य गव (ब्भु)प्पइमभिक्खणं सक्केणाऽभिनंदिओ त्ति पइट्ठिओ पिउणाऽभिनंदणो णाम । अहु(द्भु)ट्ठधणुसयपमाणो य अभिनंदणकुमारो अट्ठ(द्ध) तेरसपुव्वलक्खोवरि सअट्ठपुव्वंगाहियाणि सङ्गृछत्तीसपुव्वलक्खाणि जाव कयरज्जो माहसुद्धतेरसीए निक्खंतो । अट्ठारसवरिसोवरि पोससुद्धचउद्दसीए संपत्तकेवलो वानरलंछणो वामदाहिणपासेसु कालीदेवीजक्खेसरदेवपज्जुवासिज्जमाणो संभवजिणो(ण) तित्थपल्लट्टे(ट्ट)णेण पवत्तियनियतित्थोऽभिनंदणकेवली अट्ठारसवरिसूणं अट्ठपुव्वंगूणं च पुव्वलक्खं जाव विहरित्ता सम्मेयसिहरे वइसाहसुद्धअट्टमीए सिद्धो त्ति । अभिनंदणो त्ति गयं ॥ अभिनंदणजिणाओ य नवसागरोवमकोडिलक्खेहिं पंचमो सुमइजिणो त्ति सुमइजिणकहा भण्णइ - इहेव जंबुद्दीवे पुक्खलावई - विजए सक्खउरे ( संखउरे) णयरे विजयसेणो राया । तस्स सुदंसणा नाम देवी । सा य कयाइ कीलानिमित्तमुज्जाणंमि नगरलोगं वच्चंतो (तं) नाऊण निग्गया हत्थिणीरूढा । दडुं च नारिमेगं बहुब (व) हूसहियं तीए पुच्छिओ महल्लओ ' का एसा ?', सो भणइ 'नंदिसेणसिट्ठिसे (स्से)मा भज्जा दोन्हं नियपुत्ताणमेवा (या) हिं चउचउवहूहिं सहिया वच्चइ । तं च सोच्चा पुत्तजम्ममा (म्मुम्मा) हिया देवी नियभवणमागंतुं विसज्जियसहीजणा पडिया सयणिज्जे । तहा य नाऊणाऽऽगओ राया भणइ 'देवि ! किं तुह आ (अ) साहीणं जेणेवमुव्विज्जा (ग्गा) ऽसि ?' तओ साहिए नियाभिप्पाए रण्णा - 'तहा करेमि देवयाराहणाइ हो ( जहा ) ते पुत्तो होइ'त्ति वोत्तु संठिया(संठविया) देवी । पुत्तनिमित्तं च पुरओ पडि[ओ] कुलदेवयाए । बीओववासंमि य समागंतुं 'महाराय ! किमुव्विग्गो अ[ सि? ] ? भविस्सइ ते सलक्खणो पो (पु) त्तो 'त्ति वोत्तुं गया कुलदेवया । समुट्ठ च रण्णा कहिओ कुलदेवयावइयरो । तओ परितुट्ठाए देवीए दिट्ठसीहकिसोरसुमिणयाए पूरियाभयदाणाइदोहलाए जाओ पुरिससीहो नाम पुत्तो । ― — सो य संपत्तजोव्वणो कयाइ गओ कीलणत्थमुज्जाणं । तंमि य समोसरियं विणयनंदणं नाम सूरिं सुरूवं दट्ठूणाऽऽवज्जियहियओ गओ तदंतियं । निसुओ (अ) धम्मो य पत्थिंतो पव्वज्जं भणिओ सूरिणा, जहा - 'गुरुजणं पुच्छिऊणाऽऽगच्छाहि' । तहा य काउमागओ दिक्खिओ सूरिणा पालिउं च चारित्तं
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy