SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [२६] होइ पुव्वंगमेगं, चुलसीई वरिसलक्खसंखाए । तं तग्गुणं तु पुव्वं, सत्तरिछप्पन्नदसलक्खा ।। भरहस्स य दंसियं सयलं पि चित्ताइयं रूवकरणविन्नाणं । बाहुबलिणो वि निवेइओ सव्वो वि लक्खणमग्गो त्ति। एवं चोसप्पिणीए पढमजिणो विन्नायपरमत्थो वि तहावेइय(विह)कम्मसहावओ सयललोयनिव्वाहहेउं ववहारं पयासेड । जं च कम्मबीअजणियमवस्सवेडयव्वं गिहिवासफलं तमन्ने वि जिणा माणिति । तयणंतरं च - सव्वे वि सयंबुद्धा, लोगंतियबोहिया य कप्पो त्ति । सव्वेसिं परिच्चाओ, संवच्छरियं महादाणं । [आ.नि. २१२] सारसंय-माइच्चा, वैण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा, अग्गिच्चा चेव रिट्ठा य ॥ [२१४] एए देवनिकाया, भगवं बोहिति जिणवरिंदं तु । सव्वजगज्जीवहियं, भयवं तित्थं पवत्तेह ॥ [२१५] संवच्छरेण होही, अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं, पवत्तए पुव्वसूरंमि ॥ [२१६] एगा हिरण्णकोडी, अद्वैव य अणूणगा सयसहस्सा । *सूरोदय काओ(सूरोदयाओ काउं), दिज्जइ जा भोयणावसरो ॥ वरवरिया घोसिज्जइ, +दिज्जइ जंमग्गियं निबद्धं च । पउलि-चउहट्टयाइसु, ठाणेसु जिणाण निक्खमणे ॥ तिन्नेव य कोडिसया, अट्ठावीसं च हुंति कोडीओ । असियं(इं) च सयसहस्सा, एयं संवच्छरे दिन्नं ॥ [आ.नि. २२०] निव्वत्तंमि य महादाणे सामि तेवढेि पुव्वलक्खाणि जाव कयरज्जो सयहा विहंजिऊण णियरज्जं भरहाइपुत्तसयस्स कमेण देइ त्ति । कुलगरो त्ति गयं । तओ चेत्तकण्हट्ठमीए निक्खंतो भयवं । कहं ? भण्णइ - चलियासणसक्केणं, निक्खमणमहिमनिमित्तमागंतुं । समलंकरिओ सामी, सुरकयं(य)जंपाणमारूढो ॥ उज्जाणं संपत्तो, उत्तरिओऽणुत्तमाओ सिवियाओ । सयमेव कुणइ लोयं, सक्को सि(वि) पडिच्छए केसे ॥ जिणवरमणुन्नवित्ता, निम्मल-मिउ-कसिण-कंत-गुरु-सुरहा । केसा खणेण नेउं, खीरसमुइंमि पक्खित्ता ॥ * सूरोदयमाईअं, दिज्जइ जा पायरासाओ - इति आ.नि. २१७ ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy