SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [२१] तओ जाओ सड्डछसयधणूसिओ हीणयराउओ य पसेणइ-चक्खुक्कंता नामगो पंचमो कुलगरजुवलगो। पवत्तिओ य णेण मक्कारनीइमइक्कंताण तइओ धिक्कारदंडो । तओ जाओ सड्ढपंचसयधणूसिओ हीणयराउओ य मरुदेवि(व)-सिरिक्कंता नामगो छट्ठो कुलगरजुवलगो। तओ जाओ पणुवीसाऊ(हि)अ-पंचसयधणूसिओ विसेसाहिअ-चउरासीपुव्वलक्खाउओ य नाभिमरुदेवीनामगो सत्तमो कुलगरो त्ति । कयाइं च नाभिकुलगरसि(स्सि)क्खागभूमिए ठियस्सोसप्पिणीए सूसमदूसमारयस्स चउरासी-पुव्वलक्खेसु अद्धनवमभोएसु भिच्चरसेसु(एगूणनउईसु पक्खेसु) अ सेसेसु वयरनाभदेवो सव्वट्ठसिद्धविमाणाओ चविऊणा-ऽऽसाढ[किण्ह] चउत्थीए संभूओ मरुदेवीगब्भे । गब्भसंभवसमयम्मि गय-वसह-सीहरे-मभिसेय-दाम-६ससि-दिगयर-'ज्झयं कुंभं । पउमसर-सागर११-विमाण-१२भवण-रय[च्चय-सिहि१४ च ॥१॥ [आ.नि.भा. ४६] एए चउदस सुमिणे जिण-चक्कीणं नियंति माउ(ऊ)ओ । सत्त चउ हरि-बलाणं एगाइमिमेसिं सुनराणं ॥२॥ किंच - गब्भुप्पत्ति(त्ती)उ च्चिय सह, तिहि नाणेहि मइ-सुओहीहिं । होति जिणा पव्वज्जाकाले मणपज्जवेणाऽवि ॥३॥ दिट्ठसुमिणा य रयणीए पडिबुद्धा मरुदेवी । पसाहिएसु सुमिणएसु भणिया कुलगरेण – 'तुज्झ पुत्तो महाकुलगरो भविस्सइ' । चलियासणो य सक्को समागंतुं भणइ - 'देवाणुप्पिए ! तव पुत्तो सयलभुवणमंगलालओ पढमधम्मचक्कवट्टी भविस्सइ' । तओ तुट्ठाए मरुदेवीए गएसु नवसु मासेसु अट्ठमदिणेसु य चेत्तकण्हट्टमीए जाओ चउरासीपुव्वलक्खाऊ कणयवन्नो जुवलयपुत्तो ।। महापुरिसमायरो य पच्छन्नगब्भाओ हवंति । जायमाणेसु अ जिणेसु माऊणं जर-रुहिराईणि न भवंति। सव्वलोए अ खणमुज्जोओ हवइ । जंमि य मज्झरत्ते जम्मंति जिणा तंमि चेव जम्माभिसेयमेसिं निव्वत्तंति देविंदा। कहं ? - भण्णइ - जाए तिलोगनाहे अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ नाऊणोहिणा विमाणारूढाओ समागंतुं तित्थयरं तित्थयरजणणिं च वंदित्ता भणंति - 'नमोऽत्थु ते जगप्पईवदाइगे !, अम्हे अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीए(ओ) भयवओ जम्ममहिमत्थमागयाओ । ता तए न बीहियव्वं' । तओ तंमि पएसेऽणेगखंभसय-समन्नियं पुव्वाभिमुहं जम्मणभवणं विउव्वंति। तप्पासेसु य जोयणं जाव संवट्टगवाएण तणु(ण)कंटयाइ सोहिंता ताओ गायमाणीओ चिट्ठति । तओ उड्डलोयवत्थव्वाओ अट्ठ दिसाकुमारीओऽणेण विहिणाऽऽगंतुं जोयणं जाव गंधोदगवरिसणेण रेणूवसमं किच्चा जाणुपमाणं च पंचवण्णकुसुमपयरं दाऊण गायमाणीओ चिट्ठति । तओ अट्ठ पुव्वदिसाकुमारीओ तहेवाऽऽगंतुं भगवओ पुव्वदिसिट्ठियाओ आरसिय(आयरिस)हत्थगयाओ गायमाणीओ चिट्ठति ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy