SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वरिससहसमाणो दूसमदूमनामाऽओ |६| [२०] तओ ओसप्पिणीए एए चेव दूसमादूसमाईया चडंतभावा छाऽरय त्ति ॥१२॥ एवं चेव जंबूद्दीवे भारहे वासे पुव्वत्तो सरलवणिओ कालं काऊणिमाए अवसप्पिणीए वोलीणेसु पढमबीयारएसुतइयारयस्स पलिओवमअट्टमभागे सेसे नवधणुसयपमाणो पलिओवमदसमभागाउओ जोलाहम्मओ जाओ । मायावी उण तत्थेव चउदंतो मयहत्थी जाओ । सो ऊ ( उ )ण तं मित्त(त्तं) जोलाहम्मियं दद्धुं संजायजाईस्सरणो सिणेहेण नियखंधमारोवित्ता हिंडिउं पयत्तो । तओ सेसजोलाहंमिएहिं 'अहो सव्वेसिमम्हं मज्झे विसेसेणेसो सोहेइ मणूसो विमलवाहणो विमलवाहणो' त्ति पुणो पुणो भणिज्जंतो जाओ विमलवाहणो नाम । किं तुस्सप्पिणिचडिया, पडंति ओसप्पिणीए सुहभावा । खिज्जंति कप्परुक्खा, तेणिह मत्तंगयाइ त्ति ॥ मत्तंगया' य भिंगो(गार) तुडियंगारे दीव - जोइ' -चित्तंगा' । चित्तरसा॰ मणियंगा“ गेहागारां अणियणा १० य ॥१॥ [ स्थानाङ्गसूत्रं, सू. ७६६] मत्तंगएसु मज्जं सुर्हपेज्जं भायणे(णाणि) भिंगेसु' । *तुडियंगेसु य गीयंतराणि बहुप्पगाराणि ॥ २॥ [स्थाना. ] +दीवसिहेसुं तु(त)वर्णैज्जोओ जा (जो ) ईसु चाऽहिमुज्जोओ । चित्तंगेसु अ 'मल्लं चित्तरसा भोयणट्ठा य ॥३॥ [ स्थाना.] मणिअंगेसु विभा(भू)सा' गेहागारेसु हुंति भर्वणाणि । आइण्णेसु(अणगिणेसु) अ पत्थियवत्थाणि बहुपगाराणि ॥४॥ [स्थाना.] तेसिं च थोवतणुओ(त्तणओ), 'ममेसो कप्परुक्खो नऽन्नेण केण धी (वी) मंमि समागंतव्वं 'ति जंपणेण पयट्टे परिग्गहे जोलाहम्मिएहिं भंडणमन्नोन्नं निवारिउमसक्कंतेहिं मिलिऊण ठविओ मेराकारणत्थमहिवई विमलवाहणो । तेण य तेसिं रुक्खा विहत्ता, भणिया य 'जो तुब्भं एयं मज्जायं अइक्कमइ सो मम कहेयव्वो, जेणाऽहं दंडं करेमि' । — ताहे सो तेसिं दंड करेइ । को पुण ? तया सव्वसुत्थत (त्त) णओ मन्नइ पाविओ'त्ति । सो कहं जाणइ ? - जाइस्सरो य तं वणियत्तं सरइ । ताहे तेसिं जो अवरज्झइ सो तस्स कहिज्जइ । हक्कारो 'हा-तए दुट्टु कयं'ति । तओ सो सावराहो हक्किज्जंतो 'वरमहं डंडाईहिं आहओ, सीसं वा मे छिन्नं, मा एरिसं विडंबणं एवं च बहुं कालं हक्कारदंडे अणुवत्तमाणे विमलवाहण - चंदजसाजुवलस्स अट्ठसयधणूसिओ हीणयराउयओ(राउओ य) जसमं - सुरूवानामगो तइओ कुलगरजुवलओ । एएण हक्कारनीइमवक्कमंताण पवत्तिओ बीओ मक्कारदंडो । तुडियंगेसु य संगततुडियाइं - इति स्थानाङ्गसूत्रे । + दीवसिहा जोइसियनामया य एए करेंति उज्जोयं * धणियं वत्था. इति स्थाना. । • सव्वस्रहरणो कतो इति आ.नि. । - = इति स्थाना. ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy