SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [२२] तओ अट्ठ दाहिणकुमारीओ तहेवाऽऽगंतुं भिंगारहत्थगयाओ भगवओ दाहिणेणं गायमाणीओ चिट्ठेति । तओ अट्ठ पच्छिमदिसाकुमारीओ तहेवाऽऽगंतुं भगवओ पच्छिमेण वीयणहत्थगयाओ गायमाणीओ चिट्ठति । तओ अट्ठ उत्तरदिसाकुमारीओ तहेवाऽऽगंतुमुत्तरेण भगवओ चमरहत्थगयाओ गायमाणीओ चिट्ठति । तओ चउरो विदिसाकुमारीओ तहेवाऽऽगंतुं दीवियाहत्थगयाओ चउसु विदिसासु गायमाणीओ चिट्ठति । तओ लोयमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ तहेवाऽऽगंतुं भगवओ चउरंगुलवज्जं नालं कप्पित्ता विअरयं खणंति, नाल विअरए निखणंति । तं च रयणेहिं पूरिंति । हरियालियाए पीढं बंधं । जम्मणभवणस्स पुव्वदाहिणुत्तरेण तिन्नि कयलीहराणि विउव्वंति । तेसु पत्तेयं पत्तेयं चउसालएसु मज्झे सीहासणाणि विउव्वंति । तओ तित्थयरं करयलंजलीए जणणीए बाहासु घेत्तूण दाहिणसीहासणे वइसारेंति । लक्खपागतेल्लेणऽब्भंगिऊण सुगंधुव्वटणएण (णु) व्वट्टंति । तओ तहेव पुव्वसीहासणे बइसारित्ता मज्जणविहीए न्हविऊण सुगंधिकासाईहिं अंगाणि लूहेत्ता सरसगोसीसचंदणेण लिंपिऊण दिव्वाणि देवदूसजुयलाणि नियंसित्तु सव्वाभरणेहि विभूसंति । तओ उत्तरिल्ले चउसालसीहासणे तहेव निवेसित्ता आभिओगियदेवेहिं हिमवंताओ गोसीसचंदणकट्ठाणि आणावेऊण सयमरणिकट्ठेहिं अरिंग पाडिति । तत्थ य गोसीसचंदणकट्ठाणि पक्खिविऊण अग्गिहोमं कुणंति । तस्स भूईए रक्खापोट्टलियं बंधंति । तहा 'पव्वयाउओ तुमं भवसु'त्ति भणंतीओ भगवओ कन्नमूले पाहाणगोलयाओ वाइंति । तहेव भगवंतं जणणि च गहाय पुव्वाभिमुहे जम्मणभवणे सेज्जागयं काऊण गायमाणीओ चिट्ठेति त्ति । एत्थंतरंमि अ तित्थयरकल्लाणयाणुभावओ देवलोएसु सयमेव समुच्छलिए सासयघंटारवे चलियासणा देविंदा णाऊणोहिणा तित्थयरजम्मं सुद्धित्ता सीहासणेहिंतो सामिस (सं) मुहा होउमासिमउणेणगत्ता (मणेगत्ता?) सीसे विहियकरयलंजलीओ किंचिदुस्सियवामजाणुणो भूमिनिहिट्ठाविय (निहिय) दाहिणजाणुणो य भणंति 'नमोऽत्थुणं अरहंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं'ति । तओ सोहमिंदो पालयविमाणेण जम्मभवणमागंतुं सजणणिं जा(जि)णं तिपयाहिणीकाऊण वंदित्ता भणइ 'नमो ते महापुरिसकुच्छिधार (रि) ए ! [ अहं ] सोहमिंदो जिणजम्मणमहिमं काउमागतो, न तए बीहियव्वं' । तओ दाऊणोसोयणि तित्थयरपडिबिंबं विउव्वइ, तं च माऊए पासे ठवित्ता पंचविहो विउव्वेइ अप्पाणं । कहं ? - - गहियजिणिदो एक्को, दोन्नि य पासंमि चामराहत्था । धरिउवरिच्छत्तेगो, एक्को पुरओ य वज्जधरो ॥ एवं च करयलंजलीए धरियजिणिदो सोहमिंदो चउविहदेवनिकायसहिओ गंतुं मंदरचूलियाए पंडुकंबलसिलासंठिए अभिसेयसीहासणे सामिमुच्छ्गं (मुच्छंगगयं?) काउं पुव्वाभिमुहो निसीयइ । पत्ता तत्थ सेसा वि देविंदा । नियकिंकरसुरसंपाडियासेससामिजम्माभिसेयसिणाणंगो (गा) पत्तेयं पत्तेयं अट्टुत्तरसहस्ससंखकणयकलससंठिएहिं खीरसमुद्दाइपवित्तविचित्तोदएहिं जो जहा महिड्डिओ तदादिक्कमेण भगवंतमभिसिंचंति । ओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy