SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ [३५०] NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNA तुह सुस्सूसाए जो रमणीरभं(रमणं?) न याणसि ?' तओ तत्थेवाऽऽगयाए जंबवईए भणिओ कुमारो - 'किं तस्स जोव्वणेणं जो न लडहविलयाओ सलीलं भुंजइ ?' ताहे तत्थे वाऽऽगयाओ सच्चभामाइयाओ महादेवीओ जंबवईए चेव वयणाइं पोसंतीओ कुमारं विन्नवेंति जहा – 'कुमार ! मण्णिज्जउ सयलसुहमूलं विवाहसंबंधो' । णेमिकुमारेणाऽवि तासिमुवरोहओ भणियं - ‘एवं होउ' । तओ ताहिं णेमिकुमारस्स परिणयणमग्गणे कहिए तुट्ठो वासुदेवो गओ बारवईए । अण्णया य पाउसागमे अंतेउरमज्झत्थो देवीओ भणिउमाढत्तो - 'को तुम्हं देवरस्स नेमिकुमारस्स जोग्गा कन्नगा ?' तओ भणियं सच्चभामाए – 'देव ! उग्गसेणस्स रण्णो धीया राईमई णाम मे भगिणी रूवाहिया चिट्ठइ । ता सा चेवोचिया नेमिकुमारस्स' । वासुदेवेण वि 'साहु'त्ति वोत्तुमुग्गसेणगिहं गएण मग्गिया णेमिकुमारनिमित्तं राईमई । दिन्ना य तेण । तओ समागंतूण णिवेइए तुट्ठो समुद्दविजय(ओ) । हक्कारिओ कोट्ठगिणेमित्ती । पुच्छिओ विवाहदिवसं । तेण भणियं – 'सव्वे वि सुहारंभा वरिसायाले णिसिद्धा, किं पुण विवाहो ?' समुद्दविजएण भणियं – 'कह वि किलेसेण एस नेमिकुमारो विवाहाभिमुहो कण्हेण कओ । ता मा विलंबेहि । कालोचियं चेव दिवसं निरूवेहि' । तओ भणियं कोट्ठइणा – 'जइ एवं, तो सावणसुक्कछट्ठीए पओयणं चिंतियव्वं' । ताहे कयसंमाणो गओ कोट्टई । पारद्धा विवाहसामग्गी । तओ विवाहदिवसे कयसिंगारो रहवरारूढो विवाहत्थं वच्चंतो नेमिकुमारो दट्ठणंतराले विवाहत्थमारडंतसावज्जपक्खिजीवभरियं पाडगं जाणंतो वि सारहिं पुच्छइ – 'किमेयं ?' तेण भणियं – 'कुमार ! तुह विवाहभोज्जनिमित्तमेए जीवा विणासिय[व्व] त्ति निरुद्धा चिटुंति' । तओ ‘हा हा ! अहो अकज्ज !' ति भणित्ता समाइट्ठो सारही - 'सिग्धं गंतूणिमे मेल्लेह' । सारही वि तहेव काउमागओ । तओ सामी विसयविरत्तचित्तो लोगंतियदेवेहिं - 'भगवं ! तित्थं पवत्तेहि' त्ति विन्नत्तो रहे बा(वा)लाविऊणाऽऽगओ नियमंदिरं । नाउं चेमं समुद्दविजयाईणं जायं महादुक्खं । संपत्तो य कुमारंतिए वासुदेवो भणइ – 'णेमि ! किमेयं ?' नेमिकुमारेण वि साहिया संसारासारया । संसिओ सामन्नपरिणामो। एत्थंतरंमि य देव-दाणविंदेहिं तत्थाऽऽगंतुं कया णिक्खमणमहिमा । परं हरिसविसेसओ देवसत्तीए तेहिं पिहप्पिहं रह-गय-जंपाणारूढो दरिसिज्जंतो सामी य जणाणं महाविभूईए [तओ राई]मईगिहासन्नेण णिग्गंतुमारूढो उज्जितपव्वए । तंमि य जायवसहस्ससमेओ णेमिकुमारो वरिससयतिगोवरि पुव्वह्ने छट्ठभत्तिओ सावणसुक्कछट्ठीए निक्खंतो त्ति । बीयदिणे य जंमि गोउले गंतुं पारिओ पाउब्भूयाणि तंमि पंचदिव्वाणि । समइक्कंतेसु य चउप्पन्नदिणेसु आसोयामावासाए संपत्तकेवलो संखलंछणो वाम-दाहिणपासेसु अंबादेवीगोमेदजक्खपज्जुमाणे(पज्जुवासिज्जमाणो) णमिजिणतित्थपल्लट्टणेण णियतित्थं पवत्तेंतो वरदत्तगणहराइसाहुपरिवारो जक्खिणी-पवत्तिणीपमुहसाहुणीपरिवारो य नेमिजिणो विहरइ त्ति । ___ इओ य राईमई नियधवलहरोवरि परि(?) ठिया विवाहपत्थ[ण?]विमुहं णेमिकुमारमायन्निऊण जम्मंतराणुगयगुरुपेम्माणुभावओ विरहाइरेयविहुरा पुणो पुणो मुच्छिज्जंती भणिया सही-सयणाईहिं - 'जइ णाम णेमी पव्वइस्सइ ता किमन्ने जायवा निट्ठिया जेणेवं तुमं दुक्खिया जाया ?' तओ राईमईए ‘मा मा मह दुहावहमेवं जंपह, जओ ममेसो चेव सरणं'ति भणंतीए गिहासन्नगामी तावऽवलोइओ णेमिकुमारो जाव दिट्ठि गोयरमइक्कंतो त्ति । एवं च वट्टमाणे महासोयसमुदए रिट्ठणेमिजेट्ठभाया रहणेमी नाम 'जइ ममेसा भज्जा होइ'त्ति
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy