SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [३३०] NNNNNNNNNNNNNNNNNN रयणिचरमजामे हत्थी सुविणयंमि दिट्ठो' । तओ लक्खित्ता वि चुल्लोट्ठवाहं 'मा एसा रूसउ'त्ति कट्ट वासुदेवेण भणियं – 'सोहणो तव पुत्तो भविस्सइ' । जाओ य तीए तव्वेलाए चेव दिव्वजोगेणं गब्भो, वड्डए पोढें । रुप्पिणी पुण लक्खणपुरिसगब्भवइत्ति वेलामासे वि सहावत्थोदरा । तओ तं तहाविहं सच्चभामा दट्टण खुद्दत्तणओ वासुदेवस्स पुरओ गंतूण भणइ – 'जइ एसा तुज्झ वल्लहेरी गब्भवई ता किं पेढें न लक्खिज्जइ ?' एत्थंतरंमि य रुप्पिणिदासीए समागंतूण वद्धावियं - 'देव ! रुप्पिणीए पुत्तो जाओ' । तओ सोऊणेवं सच्चभामा सुट्ट विलक्खा विसक्कियहियया णियभवणं पहुच्चंती चेव वियाया भाणुगं णाम पुत्तं। ___ वासुदेवो वि रुप्पिणिपुत्तजम्माणंदिओ रुप्पिणिभवणं गंतूण पुव्वणत्थसीहासणोवविट्ठो पुत्तमुहदसणत्थं रुप्पिणिपुत्तं नियकरयलंजलिवरियं कामदेवसमरूवं ति चिंतिय ‘पज्जुन्नो पज्जुन्नो' त्ति उल्लावणाए जाव जोइंतो चिट्ठइ ताव सो पुव्ववेरिओ पउत्तावही धूमकेउ देवो तस्सयासाओ रुप्पिणिवेसेणं तं बालं घेत्तुमसणीहूओ वेयड्डाभिमुहं वच्चंतो भूयरमणं नामुज्जाणं पत्तो । तत्थ य 'टंकसिलाए अप्फोडिय खंडसो काउं मारेमि'त्ति चिंतिय पुणो वि विगप्पेइ - ‘एवं कए थोवं दुक्खं होही, ता एत्थेव सिलाए अच्छउ जेण बहूणि दिवसाणि कंदंतो निराहारो खयं जाइ' । तओ तत्थेवाऽगासनभाओ तं नीसा(निरा)हारं मोत्तूण गओ देवो । सो य बालो पुण्णाहिओ चरमसरीरो त्ति य कट्ट निरुवक्कमाउओ सिलासंठियबहुपत्तूसियसत्थरोवरि पडिओ न पु(दु)क्खाविओ । __ तओ पहायसमए कारणंतराओ मेघकुं(कू)डं णाम नियपुरं वच्चंतो कालसंवरो णाम विज्जाहरो कणगमालाभज्जासहिओ तप्पएसे थंभियविमाणो चिंतेइ – 'किमेत्थ कारणं जेण विमाणं निव्वत्तइ ?' तओ हेटा उत्तरेत्ता जाव निरुवेइ ताव पेच्छड तत्थ पत्तसत्थरोवरि पडियं कामदेवसमं बालगं. चिंतेड य - 'अहो! को वि एस महप्पा उत्तमपुरिसो' । तओ तेण सो घेत्तूण - 'तुज्झ एसो पुत्तो'त्ति भणित्ता समप्पिओ कणयमालाए । पडिच्छिओ तीए । तओ समागंतूण मेघकूडपुरे ‘पच्छन्नगब्भाए मज्झ भज्जाए पुत्तो जाओ'त्ति पयासेत्ता वद्धावणयं करावेइ । तओ सोहणंमि दिणे सुट्ट सुत्थ(रू)वो त्ति काउं पइट्ठियं पज्जुन्ननामं । सुहंसुहेण बालो वड्डइ त्ति । इओ य वासुदेवसमीवमागंतूण मग्गिओ रुप्पिणीए पुत्तो । तेण भणियं – 'तए संपयं चेव नीओ' । तीए भणियं – मा देव ! वियारेह' । तओ सोऊणेवं विसन्नो वासुदेवो – 'अहोऽहं केणाऽवि छलिओ'त्ति चिंतिऊण इओ तओ गवेसावेइ । तहा वि न लद्धा काइ सुद्धी । तओ रुप्पिणी सुयविरहे सोगसंतत्ता धस त्ति धरणीयले पडिया । तओ पुणो वि कह वि लद्धचेयणा सपरियणा धाहाहिं रोविउमाढत्ता । सेसजायवा वि परमत्थमयाणंता सव्वे वि मिलिया सुदुक्खा चिटुंति ।। एत्यंतरंमि य समुव्विग्गचित्तस्स वासुदेवस्स रुप्पिणीसहियस्स सभाए समागओ नारयरिसी उवविट्ठो य । दट्ठण य तेण अच्चंतदुक्खियं वासुदेवं रुप्पिणिं च भणियं – 'किमेयं ?' तओ भणियं वासुदेवेण - 'भद्द ! जाणासि रुप्पिणीए पुत्तस्स कमवि सुद्धिं ?' नारएण भणियं – 'न जाणामि' । वासुदेवेण भणियं - 'कहं नायव्वा ?' नारएण भणियं – 'जइ परं पुव्वविदेहे सीमंधरसामिसमीवे । जो पुण भरहखेत्ते अइसयनाणी अइमुत्तो णाम रिसी होंतो सो संपयं मोक्खं गओ' । वासुदेवेण भणियं – 'तुमं चेव एयस्स कज्जस्स समत्थो न अण्णो' । तओ ‘एवं करेमि' त्ति भणित्ता उप्पइओ नारओ गओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy