SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ [ २७६ ] "सामि ! | एत्थ(त्थे)वाऽऽसी पुव्विं, जियसत्तुनिवो मिगद्धओ पुत्त । तस्सऽत्थि कामदेवो, सेट्ठी सो जाइ नियगोट्टं ॥ दंडगनामो य तहिं सिट्ठि गोवाहिवो भणइ निसुणह साहिप्पं (ज्जं)तं, जं वित्तं तुम्ह गोट्ठमि ॥ पंच मए वाराओ, महिसीए इमाए निहणिया पुत्ता । छट्टो य इमो जाओ, वरमह (हि) सो भद्दगो नाम ॥ एसो य जायमेत्तो, चलंतलंगूल-कन्न - ओट्ठउडो । भयवेविरंगमंगो, पणिवइओ मज्झ कमजुयलं ॥ करुणाए सामि ! मए तत्तो पोत्तु (पुत्त) व्व पालिओ एसो । एयस्स देह अभयं, तम्हा पसिऊण तुम्हे वि" ॥ दाऊण सेट्टिणा वि य, भणियं "जाईसरो इमो को वि" । तत्तो सावत्थीए, महिसो सो घेत्तुमाणीओ ॥ ताहे तत्थ णरिंदो, अभयं महिसस्स जाइओ गंतुं । दिण्णं; नयरीमज्झे, परिहिंडइ; अण्णया तस्स ॥ छिण्णो मिगद्धएणं, पाओ महिसस्स पुव्वअरिणा उ । वज्झो य समाणत्तो, मिगद्धओ नरवरिंदेणं ॥ - सो सामस्सं(ण्णं) विजणे, पगाहिओ मंतिणा य रायसुओ । अट्ठारसमे य दिणे, मओ य सो महिसगो तत्थ | बावीसइमे य दिणे, [जाओ] मिगद्धओ केवली तओ । देवासुरा य सव्वे, समागया नरवरामच्चा ॥ महिमं काऊण तहिं, संदेहा पुच्छिया पुणो सव्वे । मुणिणा छिण्णा य तओ, परितुट्ठे (पुट्ठ) नरवरिंदे ॥ " महिसेण समं साहसु, भयवं ! किं वेरकारणं तुम्ह ?" । भणियं मिगद्धएण वि, " रायगिहे आसि नरनाहो । नामेण अस्सगीवो, हरिमस्सू आसि तस्स य अमच्चो । सो उण कउलो धम्मं, निंदइ, राया समत्थेइ ॥ तेसिमेवं विरोहे, तिविट्ठ- अयलेहिं केसव - वण्णे (बले) हिं । आसग्गीवो निहओ, सत्तमपुढविं गओ मरिउं ॥ हरिमस्सू उण मिलिओ, तिविट्ठ-अयलाण जुज्झकालंमि । संगामे सो वि हओ, सत्तमपुढविं च संपत्तो ॥ एयं तेसिं वेरं तत्तो नरयंमि दो वि ते दुक्खं । अणुहविरं अच्चद्धा, भमिया संसारकंतारं ॥ तुम्ह सुयंतेण (सुयत्तेण) तओ, आसग्गीवो अहं समुप्पण्णो । हरिमस्सू उण महिसो, जाओ य मया य निहओ य ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy