SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ [ २३२ ] 'इमाणमहं, एवं काउं फलाई भुंजिस्सं ?' । 'कत्तो, तुह मूढेमाण फललंभो ? | सो आह रामो वि भणइ किं सुक्को फलइ तरू ?, किं वा वि सिलायलंमि नलिणीओ । रोहंति ? जेण एवं सिंचसि उदएण तं वहिउं (वविउं) ? ॥ तह मयबलद्दजुत्तं, न वहइ इह नंगलं पि कइया वि । नेय बीयं परोहइ, पइरिज्जंतं अकालंमि ॥ - - तह वालुयाए तेल्लं, पीलिज्जंती(तं) य अयणुय ! या वि । जायइ न मूढ ! एवं निरत्थयं चेट्ठियमिमं 'ति ॥ तं भणइ जडाउरो, 'जइ ताव तमेत्तियं वियासि । ता किं इमं न याणसि, जं एयं वहसि मडयं ? ति' ॥ अवगूहिऊण रामो, सोमित्तिकलेवरं भणइ तत्तो । 'किममंगलं पजंपसि ?, अवसर मम दिट्ठिमग्गाओ' ॥ जावेवं सो जंपइ, जडाउदेवेण तत्थ सह रामो । ताव कयंतसुरो सो, रामविबोहणनिमित्तेणं ॥ सग्गाओ समायाओ, मडयं घेत्तूण महिलियारूवं । पउमो तं दट्ठूणं, पभणइ 'किमिमं मयसरीरं ॥ वहसि तुमं गहगहिओ, एयस्स तुमं पि होइ सारिच्छो । मुक्खाण जुवलयमिमं कह मिलियं विहिनिओएण ?' ॥ पभणइ कयंतवयणो, ' मा एवममंगलं लवसु सुयणु ! जम्हा ममेस देवी, पाणपिया तो वहामि त्ति ॥ अण्णं च किं न पेच्छसि एयं मम भारियामम (य) सरीरं ? । जं वहसि खंधगहियं, तम्हा लोओ अलियवाई ॥ जइ एयं तुज्झ मयं, कलेवरं वहसि एत्थ जं निच्वं । ता होज्ज इमा वि मया, भज्जा निस्संसयं मज्झ' ॥ इय एवमाइभणिओ, रामो देवेण चिंतइ सयं पि । 'किं सच्चं लच्छिहरो, मम भाया एस कालगओ ?' ॥ तत्तो कयंतवयणो, जडाउदेवो य बोहिउं रामं । कहिऊण य नियवत्तं, दो वि गया तो निययठाणं ॥ कयलक्खणमयकिच्चो, सत्थो रामो तओ [भणइ] सत्तुहण ! गेण्ह रज्जं', न लेइ सो पव्वइउकामो ।। लवणपुत्तस्स तत्तो, रज्जं दाऊणऽणंगदेवस्स । पव्वज्जागहणत्थं, पउणीहूओ तओ रामो || एयं निसामिऊणं, सुग्गीव - विहीसणा वि नियरज्जे । ठविऊणंऽगय-भूसण-पुत्ते तत्थेव संपत्ता ।। - - — 'भद्द ! ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy