SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [ १९३] य नाऊणमियं(मं) मरणवइयरं पउट्ठो जणस्स अणेयाओ वाहीओ विउव्वइ । वाहिपीडिओ य सव्वजणो मरिउमाढत्तो मोत्तूण मम मामग- दोणमेहनरवइणो कुलं सयलपरियणसहियं । पुसि (च्छि)ओ य सो मए - 'किमे(मि)णं ? जेण मोत्तूण तुह कुलं सयलो वि लोओ वाहिघत्थो मरइ ?' । दोणमेहो भणइ 'पुत्त ! साहेमि । सुण - — 'पुव्वि मम भज्जा पियंकरी नाम बहुरोगाउरा आसि । तीसे य गब्भपहावओ विमुक्करोगाए जाया धीया । सा य कयविसल्लानामिगा सहावओ चेवाऽईवधम्मपर त्ति पूइज्जइ जणेण । तओ जाणिऊण इमं उवद्दवं तीए ण्हाणोदएण अभिसित्तो मम परियणो । अओ जाओ नीरोगो' । तओ जायपच्चएणं मए वि विसल्लाए ण्हाणोदगेण अहिसिंचाविओ सव्वो वि जणो तक्खणमेव संजाओ अवगयरोगो । अण्णा य पुच्छिओ मए सव्वभूयसरणो नाम साहू | जहा 'भयवं ! किमेसा विसल्ला एवंविहसहावा ?' भयवया भणियं 'सुण पुंडरीयविजए रहनेउरनयरे तिहुयणाणंदो चक्की । अणंगसुंदरी तस्स पवरदुहिया । अण्णया य सुपवि(इ)पुराहिवेण पुणवसु ( व्वसु )नामेण विज्जाहरकुमारेण गरुयजायाणुराएण अवहरिया अणंगसुंदरी । चक्कहरआणाए संलग्गा तस्स मग्गेण अवरे विज्जाहरा । पत्तो एकस्स महाअरण्णस्सुवरिं गच्छमाणो सो तेहिं संपलग्गे य भंडणे निवडिया विमाणाओ तंमि अरण्णे एक्कस्स घणकिसलयदलपल्लवसणाहस्स पायवस्स उवरिं अणंगसुंदरी । न य विण्णाया तेहिं निवडमाणी । गया य ते खणेण दूरसंहियं पएसंतरं जुज्झमाणा। निव्वत्तिए य जुज्झे निरिक्खिया तेहिं बहुसो न कहिं पि दिट्ठा । - सा वि अक्खयसरीरा उत्तरिया तरुवराओ संतप्पिऊणाऽणेयप्पयारं तत्थेवाऽरणे विविहमुग्गतवं कुणमाणा पुप्फ-पत्त-फलाहारा गमिऊण कइ वि दिणाणि पवण्णा अणसणं । छट्ठदिवसे य कयाणसणा दिट्ठा उवरि गच्छमाणेण लद्धियासाहिहाणेण विज्जाहरेण मेरुवंदणागयनियत्तेण । अवइण्णो य सो तं दट्टं नेउमारद्धो य । सो तीए भणिऊण ‘मा मं छिवेसि, जओ मए कयमणसणं', तुरमाणो य गओ सो तीए जणयचक्कवट्टिणो सयासे । सिट्ठा सा तस्स तेण । समागओ य तीए सयासे सह तेण सो चक्कवट्टी । दिट्ठा य अयगरेण गिलिज्जमाणी विगयजीवा । काऊण विप्पलावं गओ निययनयरं चक्कहरो । जाया(य)गरुयवेरग्गो य तित्थयरपायमूले पव्वइओ ति । - अणंगसुंदरी वि कालं काऊण ( णु) ववन्ना ईसाणे कप्पे देवी । सो य पुणव्वसुविज्जाहरो तीए विरहविहुरो दुमसेणमुणिसमीवे पव्वइऊण सनियाणो मरिऊणुववण्णो देवलोए । तओ चइऊण सागेयपुरे दसरहस्स रण्णो सुमित्ताए देवीए जाओ लक्खणकुमारो । सा वि अणंगसुंदरी देवलोयाओ चविऊणेसा दोणमेहरायधीया जाया विसल्ला । अण्णभवतवप्पहावेण य एवंविहसामत्थजुत्ता बहुरोगपणासणी एसा संजाया' । एयं भरहस्स साहुणा सम्ममक्खायं । भरहेणाऽवि पुच्छिएण मम कहियं ति । ता तुरियं गंतूणं, तीए आणेह ण्हाणवाणीअं । अण्णह न जियइ एसो लच्छिहरो उग्गए सूरो (रे) ॥ इमं च निसामिउं अच्चंतपरिओसमुवागओ रामदेवो । मिलिया य सव्वे वि गरुयतोसा वानरनायगा।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy