SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [१९१ ] तो रामसरवरेहिं, उव्विग्गो विम्हलो भउब्भंतो । भंगं दाउं पविसइ, लंकउरि रावणो तुरियं ॥ रामो वि सोयविहुरो, भग्गंमि दसाणणे नियत्तेउं । वेण तत्थ पत्तो, जत्थऽच्छइ लक्खणो पडिओ || दट्टूण य निच्चेट्टं, सत्तिपहारेण लक्खणं भिण्णं । मुच्छाविमोहियमणो, धसत्ति धरणीयले पडिओ ॥ सव्वेहिँ वानरेहिं, सित्तो तोएण चेयणं लहिउं । रामो कलुणरवेणं, विलवर बहुहा तओ एवं ॥ 'हा वच्छ ! समुद्दमिमं दुल्लंघं लंघिऊण कहमेत्थ । पत्तो गरुयमणत्थं, पुव्वुब्भवदुकयजोएणं ॥ किं चिट्ठसि मोणेणं, पयच्छ मम भायरं ( वयणं) लहुं वच्छ ! | अण्णह न जियामि अहं, तुज्झ विओए खणद्धं पि ॥ तं मम गुरूहिं भायर !, समप्पिओ नामगो व्व नेहेणं । इहि उण तुह मरणे, किं भणिमो उत्तरं तेसिं ? ॥ किं कुणउ एत्थ माणुन्नओ वि वइरियणमज्झसंपत्तो । पुरिसो इह एगागी, जस्स न भाया निओ अत्थि ? ॥ ता मोत्तूण तुमं मे, एत्थ महाविग्गहे समावडिए । को काही साहिज्जइ (यं), इह वइरियमज्झपत्तस्स ॥ निव्वूढो ताव इमो, अईव बहुदुक्खसंकुलो कालो । तुम्हेहिं सहाएहिं, वच्छ ! भविस्सं न याणामि ॥ हा सुग्गीव ! महायस !, सुमित्त ! तं वच्च वानरसमेओ । निययपुरं भामंडल !, तुमं पि मा इह विणिस्सि || विसमो रक्खसराया, न सहइ जो नियसहोयराणं पि । कयवइराणं तुम्हं, कह सहिही मम निमित्ते ? || न तहा सीयादुक्खं, मं बाहइ जह सहोयरसमुत्थं । एत्तो वि य अहिययरं, मज्झ विहीसह (ण) ! म (त) यं दुक्खं ॥ न कओ तुमं कयत्थो, केवलमिह गरुयवसणमावडिओ | मज्झकएण विहीसण !, कहमहुणा होसि तं एत्थ ? ॥ एए सुग्गीवाई, भामंडलमाइया य जे के वि । ते नियनियनयराई, सव्वे अहुणा गमिस्संति । तं पुण एत्थ विहीसण !, बंधवजणगरुयविहियअवमाणो । कं सरणं जाइस्ससि ?, कं नयरं ? का गई तुज्झ ? ॥ ता तुह सुकयसरिच्छं, मया विहीसण ! जहण्णसरिसेण । न कयं तुह इह सुकयं, खमेह सव्वं पि मम एयं ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy