SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [ १७९ ] 'ता एत्थ तुमं एक्को, मज्झत्थो कुणसु मम परित्ताणं । बंदीमोक्खमिमाओ, रामसयासे ममं नेसु' ॥ तं सुणिउं नीइपरो, दयमावण्णो विहीसणो एवं । सिक्खवइ रावणं किर, अणेयहा महुरवयणेहिं ॥ 'बुहजणदुग्गंछियमिमं, उत्तिमपुरिसेहिं वज्जियं लोए । परदाण (र) सेवणं; ता, मुंचसु सीयं तुमं सामि !' ॥ पडिभणइ रावणो तं, जं उप्पज्जइ महीए वररयणं । - तं होइ मज्झ सव्वं, सामी हं तस्स सव्वस्स' ॥ इय भणिऊणारूढो, सीयं घेत्तूण पुप्फगविमाणे । पुप्फगिरिसिहरलग्गं, वच्चइ पउमं वरुज्जाणं ॥ सीयापसायणत्थं, तत्तो कारेइ सरसपेक्खणयं । तहविहु सा न पसीयइ, न मज्जई नेय भुंजेइ ॥ एवं च विहीसणेणं नाऊण सीयाए उवरि रामणस्स इह गाहं, हक्काराविया सहस्संबुद्धि-पंचवयंणसु(सं) भिंण्ण- सायबुद्धिनामगा मंतिणो । भणिया य — 'किमेवं ठिए संपयं कीरउ ?' मंतीहिं भणियं 'सव्वहा बलिओ रामो, मिलिया तस्स विराहिय - सुग्गीवाइणो विज्जाहरा, गहिया पायाललंका । रामणसामी वि आरूढो असग्गाहे । ता ताव अम्हाणं एयं मयं जं सुविहाणेणं अच्छिज्जइ । तओ तेसिं सम्मएणं विहीसणेणं विज्जासामत्थओ लंकाए निम्मविओ महातुंगपायारो । ठविया य पासेसु महाजोहा रक्खवाला । कया सव्वा वि रणसामग्गिति ॥ — एत्थंतरंमि किक्किंधपुरवरे भोगखुत्तयं नाउं सुग्गीवं सोम ( मि ) त्ती निभच्छइ तत्थ गंतूणं 'रे पाव ! निए कज्जे, आसि तुरंतो; सा ( स ) माणिए तं । अम्हं पु ( प ) हुकरणिज्जे, सीयलचित्तो तुमं जाओ' ॥ इय भणिओ सो विलिओ, पभणइ ' एवं; न एत्थ संदेहो । खमसु पहु ! मे पसायं, काऊण पुणो करे नेवं' ॥ इय भणिऊण पयट्टो, सुग्गीवो रामएवनुयचलणो । सीआगवेसणत्थं, असेसपरिवारपरियरिओ ॥ नह-पायालमसेसं, दीव - समुद्दे गवेसमाणेहिं । कंबुद्दीवे दिट्ठो, पहारविहुरो त्ति रयणजडी || उवलभिउं निस्सेसं, सीयपउत्तिं तओ य तं गहिउं । सुग्गीवो संपत्तो, नियत्तिओ रामपासंमि ॥ नमिऊण रामदेवं, साहइ - 'देवेस रयणजडिनामो । जाणइ सीयावुत्तं, सुंदरसंगीयपुरसामी ॥ तत्तो तमाह रामो, सो भइ - 'सीयावत्तं कहेहि रयणजडि !' । 'सामि ! सुम्मउ, जं दिट्टं तं कहेमि'त्ति ॥ -
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy