SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [१४९] नाऊण केगईए, भावं भरहस्स साहियं पइणो । भणिओ य 'जणयभाया, कणमो(गो) नामेण अत्थेत्थ ॥ सुप्पहदेवीधीया-भद्दानामं सयवरं विहिउं । तं परिणावह भरहं, वच्चइ जा सो म(न) निव्वेयं' ॥ इय भणिए तं कणगं, भणिऊणं दसरहो करावेइ । भरहपरिगेण्हणत्थं, भद्दाए सयंवरं धीयं ।। मिलियाण नरवराणं, गहिओ भरहो सयंवरे तीए । वित्तं पाणिग्गहणं, ठिओ य संदामिओ तीए । नियनियठाणेसु गया, ते सव्वे खेयरा नरवरा य । नियसुय-सुण्हासहिओ, नियनयरिं दसरहनिवो वि ॥ तत्तो साण्यपरे. चउनाणी संघपरिवडो सरी । नामेण सच्चभूई, विवित्तदेसे समोसरिओ ॥ तस्स य वंदणत्थं सपरियणो निग्गओ दसरहो । इओ य रहनेउरचक्कवालपुरा चंदगई भामंडलसुयसमण्णिओ सपरियणो रहावत्तपव्वए देववंदणत्थं चलिओ । वंदिऊण य नियत्तंतेण साएयपुरे दसरहाईणं धम्मं कहमाणो सो सच्चभूई सूरी दिट्ठो । तओ अवयरिऊण सूरिं वंदित्तोवविट्ठो धम्मसवणत्थं । सूरिणा वि नाणेण जाणिउं भामंडलस्स अज्ज वि सीयाए उवरि विरुद्धगरुयाणुरागं तहा निव्वेयकारणं च बहूणं जीवाणं भविस्सइ त्ति साहिओ सवित्थरो चंदगइपुप्फमई-भामंडल-सीयाईणं पुव्वजम्मवइयरो । तओ तं सोउं संजायजाई(इ)सरणो मुच्छिओ भामंडलो। तओ लद्धचेयणे णेवमेय'ति वोत्तुं साहिओ सव्वो वि सूरिणा भणिओ दसरहाईणं साणुभवपुव्वजम्मवुत्तंतो। ते वि तं सोउं परमसंवेगमुवगया ।। सीया वि समवसरणत्था तं सोऊण 'एसो सो मम सहोयरो जो बालभावे अवहरिओ आसि'त्ति कइय(कय)निच्छया साणंदमुट्ठित्ता समालिंगइ भामंडलं । तेणाऽवि 'भगिणि'त्ति गाढं बहुमण्णिया सीया । तओ हरिसिएण भामंडलेण समालिंगिया रामाईया सव्वे वि बंधवा । तत्तो दसरह-चंदगईहिं पवणवेगं नाम विज्जाहरं पेसिऊणाऽऽणाविओ म(मि)हिलापुरीओ सविदेहीपरियणो भामंडलपिया जणओ । विमाणारूढो सो वि समागओ । वद्धाविओ पुत्तागमणेणं । जणएण वि गुरुनेहओ बहि(हु)मन्निऊण भामंडलं दिन्नं हियइच्छियं वद्धावणयं । तओ चंदगई दिन्नभामंडलरज्जो सच्चभूइसूरिसमीवे निक्खंतो । भामंडलो वि सव्वसम्मएणं गओ रहनेउरचक्कवालपुरं ति । __ तओ संजायपच्चओ दसरहो सूरि भणइ – 'भयवं ! साहसु मम पुव्वजम्माइं' । भयवया भणियं - 'सुण । सेणाउरे नयरे भावणस्स वणिणो दीविगाए भज्जाए सा(उ)वत्थी नाम धीया साहूणं पडिणीया तुमं आसि । तओ निद्धम्मत्तणओ नर-तिरिएसु हिंडित्ता कह वि कम्मनिज्जरा[ए] अंगउरे धणस्स सुंदरीभज्जाए वरुणो नाम पुत्तो जाओ । तत्थ य अईव दाणरुइत्तणओ समुवज्जियभोगहलिओ धाईसंडे उत्तरकुरुम्मि जोलाहम्मित(ओ) जाओ । तओ देवो होऊण चुओ पुक्खलावईविजए पुक्खलाए नयरीए नंदिघोसस्स रण्णो पुहई देवीए नंदिवद्धणो नाम पुत्तो जाओ । ठविऊण य तुमं रज्जे जसोहरसूरिसमीवे
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy