SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ [१४३] हणुयंतेण जित्तं वरुणपुत्तसयं, रामणेण य जित्तो वरुणो । एवं च वसीकओ वरुणो रामणेण सविसेसं दाऊण देसं पुणो वि संठविओ सट्ठाणे । तओ वरुणेण दिण्णा सच्चव(ई) नाम कण्णा हणुयंतस्स । रावणेण य लंकापत्तेण दिण्णा चंदणहीधूया अणंगसुकुमालिया नाम । नलेण हिरिमालिनी नाम, सुग्गीवेण तारादेवीदुहिया पउमरागा नाम । तओ अण्णाओ वि बहूहिं दिण्णाओ हणुयंतस्स कण्णगाओ । ताओ य परिणित्ता कमेण संजायसहस्संतेउरो हणुरुहपुराइ(ई)सु सुहंसुहेण हणुयंतो चिट्ठइ त्ति । एवं च रावणो वसीकयदाहिणभरहद्ध(द्धो) [तिखंड]सामी समुप्पण-सुदरिसणचक्क'-चंदहासखग्गमणोहरदंडपभिइकइवयमहारयणो अणेगाणि वरिसाणि रज्जमणुपालिंतो कयाइ पुच्छइ नेमित्तियं - 'सव्वभरहद्धवइणो वि किं ममऽण्णस्स वि सयासाओ विणासो उयाहु नियपरिणामेणं ?' नेमित्ती भणइ - 'न नियपरिणामेणं तुम्हं विणासो, किंतु भविस्साए जणयतणयाए निमित्तेण भविस्सस्स दसरहसुयस्स सयासाओ' । इमं च सुणिऊण अहिनिउत्तो विहीसणो रक्खसवय(इ)णा दसरह-जणयाण मारणत्थे । तत्थ ठिओ य निसुणइ रामणभणियमियं नारओ त्ति । नारयकहा भण्णइ - जंबुद्दीवे भरहे, बंभरुई नाम तावसो अत्थि । भज्जा य तस्स कुम्मी, गुरुहारा सा य संजाया ॥ कालेण तत्थ साहू, समागया कह वि तावसपयंमि । दिन्नासणोवविठ्ठा, भणियं एक्केण अह मुणिणा ॥ 'पेच्छह चईऊण घरं, गहिऊण वयं च धम्मबुद्धीए । तह वि न मुयंति विसए, जीवा मोहंमि वढ्ता' । सोउमिमं बंभरुई, पव्वइओ जिणमयंमि पडिबुद्धो । सोऊण कुम्मिणी विय, वेरग्गमुवागया गाढं ॥ गहिउं सावगधम्मं, अच्छइ मिच्छत्तवज्जिया तत्थ । सा दारयं पसूया, चिटुंती तावसपयंमि ॥ सो तीए जंभगेहि, बालो अण्णत्थ कह व(वि) गइयाए । 'चिरसंगओ'त्ति काउं, अवहरिओ नेहसंबद्धो । परिवालिओ य विहिणा, कलाओं संगाहिओ य सव्वाओ । संपत्तजोव्वणो सो, जाओ जिणसासणे कुसलो ।। कंदप्प-केलि-कुक्कुय-कलहरओ, नट्ट-गीयपडिबद्धो । परतंतितग्गयमणो, विहडण-संघडणकयचित्तो ।। भिसिय-गणित्तिय-छत्तिय-पवित्तियावाहओ सवो(चो?)क्खाणो । पाएण बंभयारी, जडहारी पाउयारूढो ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy