SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तो सो रुट्ठो पभणइ तो वं(जं) कं पि तमहं माराविस्सं न संदेहो' ॥ जहा सोउं चेममुज्जाणमागया साहू । पुच्छिया य सूरिणा 'किमेत्थ कायव्वं ?' तओ भणियमेक्केण ‘वाससयासट्ठिसेवियतवोविसेसो संपयमंगा (?) मंदरपत्त (व्व)ए नि (चिट्ठइ विण्हुकुमारो महामुणी । सो य महापउमता(भा)य त्ति । उवणमितरइ ( उवसमिज्जइ) तव्वयणा तओ नम्मुई । दोसु दिसलद्धिसंपन्नो(एएसु जो आगासगमणलद्धिसंपन्नो) सो ततुओ (गच्छउ ) तस्साऽऽणयणत्थं 'तओ भणियमेक्केण साहुणा ' [ आगास] गमणेणाऽहं गंतुं समत्थो परमागंतुं न सक्केमि' । गुरुणा भणियं - 'विण्डुकुमारो च्चिय आणिस्सइ' । ― [१११] 'जइ भमणं सत्तदिणुवरिं पेच्छं । - - चिंतियं ' एवं 'ति पडिवज्जिऊण उप्पइओ आगासं । खणमेत्तेण य [ तत्थ संपत्तो ] । तं च विहुकुमा 'अव्वो ! किं पि परूवं (एयरूवं ?) संघकज्जं ताण समावन्नं [ जेणेवं ] सि[ग्घं] आगओ'। तओ पणमिऊण विण्हुं साहु[णा] सिट्ठ[ मा] गमण [पओयणं ] । [तं सोऊण खणाओ] य तं घेत्तूण साहुं पयट्टो आगासजाणेण मुणी, पत्तो गयपुरं । वंदिया मुणिणो । तओ साहुसमेओ गओ विण्हुसाहु (हू) नम्मुइदंसणत्थं । तं च मोत्तूण वंदिओ सव्वेहिं पि सो महानरिंदाईहिं । सुदारुणत्थेण (?) य धम्मकहणाइपुज (व्व) यं भणियं विण्हुया (णा) ‘दावा(?)[वासारत्तं जाव एत्थ पुरे] चिट्टंतु [साहु] णो' । मंतिणा भणियं 'किमेत्थ पुणरुत्तोवन्नासेण ? पंचवेसावेट्टकु ( ? ) [ अहं ते वसिउं ण चेव देमि' ।] — - — मुणिणा भणियं 'जइ एवं ता पट्टणा बाहिरुज्जाणे च्चिय ठायंतु' । तओ संज (जा) यामरिसेण भणियं नम्मुइणा 'चिट्ठउ ताव नगरमुज्जाणं वा, मम रज्जे वि तुब्भेहिं सव्वपासंडाहमेहिं गयलज्जेहिं पयाइदू[स]एहिं(?) न ठायव्वं । ता तुरियं मम रज्जं मुयह जइ जीविएण कज्जं' । तओ समुप्पन्नकोवानलेण भणियं विण्हुसाहुणा 'तहा वि तिण्हं पयाण त्थामं देसु' । तओ भणियं मंति 'दिन्नं, परं जइ तिण्हं पयाणमुवरिं पेच्छिस्सामो त [म]वस्सं लुयसीसं करिस्सामो' । तओ समुप्पन्नदारुणकोवानलो वड्ढिडं पयत्तो । अवि य - किरीडी कुंडली माली दिव्वरूवी महज्जुई । धणुपाणी वज्जपाणी दिव्वखग्गी महाबली ॥ इह(य) नाणाविहरूवो, वडूंतो सो कमेण मेरुसमो । जाओ जोयणलक्खो, अप्फालियफारफुक्कारो ॥ कमदद्दरं कुणंतो, जलमुम्मग्गं गमेइ जलनिहिणो । भयवेविरतरलक्खे, दिसागइंदे वितासेइ || देवउल-भवण-काणण - कलियं कंपावए महीपीढं । सरियाणं सव्वासिं, विवरीयं वालए नीरं ॥ फोडेइ गिरिवराई, जोइसचक्कं पि दूरमोसारे । खोइ देव-दाणवगणमेवं पलयकालो व्व ॥ तिहुयणसंखोभाओ, कुवियं दट्ठूण मुणिवरं हरिणा । पट्ठविया से पासे, गायणे सुरसुंदरिसमूहा ॥ -
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy