SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [११०] पहाणे[ण] परियणेण, विण्हुकुमारो य रन्ना; भणियं च - 'भो भो ! निसुयं चिय तुब्भेहिं संसारासारत्तणं । ठविओ (वंचिओ) य एत्तियं कालमहं जं सामण्णं नाऽणुट्ठियं । ता एयं विण्हुकुमारं * [ रज्जे ठवित्ता अहं पव्वइस्सामि' । एयं सुणिऊण विण्हुकुमारेण भणियं 'अहं ताव रज्जं नेच्छामि । एयं महापउमं चेव रज्जं दिज्जउ | अहं तुब्भेहिं सह पव्वइस्सामि' । ताहे रण्णा पउमो रज्जगहणत्थं भणिओ । तेणाऽवि कहियं 'विण्हुकुमारस्स चेव रज्जं दिज्जउ]* अहं पुण एयस्सेव आणापडिच्छगो भविस्सामि' । राइणा भणियं - 'वच्छ ! पुणरुत्तं भणिओ वि न पडिवज्जइ, जेण मए सह पव्वइस्सइ' । - - तओ सोहणंमि दिणे महाविभूईए कओ महापउमस्स रज्जाभिसेओ, पव्वइओ य सुव्वयसूरिसमवे पउमुत्तरो सविण्हुकुमारो । जाओ य महापउमो विक्खायसासणो चक्कवट्टि त्ति । ते य रहा एत्तियं कालं तहा चेव उ[व]ट्ठिया । तओ महापउमचक्कवट्टिणा भमाडिओ नयरीए जणणीसंतिओ जिणिदरहो, कया [य] उन्नई जिणपवयणस्स । तप्पभिई ( इं ) च धम्मुज्जयमई बहुगो लोगो पवन्नो जिणसासणं । [तओ] तेण [महापउमचक्कवट्टिणा सव्वत्थ वि] भरहक्खेत्ते गामागर-नगर-नगु-ज्जाणाईसु करावियाई जिणभवणाई । पउमुत्तरमुणी वि पालियनिक्कलंकसामण्णो विसुज्झमाणेणाऽज्झवसाएणं खविऊणं कम्मजालं समुप्पन्नकेवलनाणो संपत्तो निव्वाणं ति । विण्हुकुमारसाहुणो वि [उ] ग्गतवोवहाणनिरयस्स नाणदंसणचरणेसु वट्टमाणस्स [उप्पन्नाओ ] मननण ( नभोगमण ) - वेजट्टि (वेडव्वि) याइयाओ नाणाविहाओ लद्धीओ । अवि य - मेरु व्व तुंगदेहो, वच्चइ गयणंमि पक्ख ( क्खि ) नाहो व्व । मयणो व रूववंतो, बहुरूवो होइ तियसो व्व ॥ इओ य ते च्चिय सुव्वयायरिया बहुसिस्सपरिवारा वरिसारत्तनिवासत्थमागया हत्थिणाउरं । ठिया उज्जाणे । उवलद्धा य ते पुव्वविरुद्धेण नम्मुइणा । तओ तेण अवसरं नाऊण विन्नत्तो राया जहा - 'पुव्वपडिवण्णं वरं मे देह' । राइणा वुत्तं 'वरेसु' । तेण भणियं 'वेयभणिएण विहिणा जण्णं काउमिच्छामि, अओ तं जाव रज्जं मे देहि' । रण्णा वृत्तं ' एवं होउ' अहिसित्तो सो रज्जे । सय[म] वि अंतेउरं पविसिय ठिओ । - — — नम्मुई नयराओ निग्गच्छिय जागकम्मनिमित्तं जन्नवाडमागम्म दिक्खिओ जाओ कवडेण । तस्स य रज्जेऽहिसित्तस्स सव्वा[ओ] इ(वि) पयईओ बंभणाइजाईओ य सेयभिक्खुवज्जियाओ वद्धावणत्थमागयाओ । तओ नम्मुइणा 'सव्वे लोया लिंगिणो य वद्धावया समागया न उण सेवडय'त्ति वोत्तुं पयासित्ता य तमेव छिद्दं, सद्दाविया सुव्वयाई, भणिया य ते नम्मुइणा 'जो जया रज्जं पावइ खत्तिओ बंभणो वा, स[व्व]पासंडिएहिं आगंतुं दट्ठव्वो त्ति लोगठिई । जम्हा रायरक्खियाई तवोवणाई हवंति । तुब्भे पुण थड्ढा सव्वपासंग(ड)दूसगा निम्मज्जाया ममं च निंदह । अओ मईयं रज्जं मोत्तूण अण्णत्थ जहासुहं विहरह । जो तुब्भं मज्झे नगरे भमंतो दीसिही स मे वज्झो होही' । गुरुणा सो संलत्तो 'न मूं (ऽम्हं) कप्पो त्ति तेण नो पत्ता । न निंदामो कंपि वि, समभावा होंति जं मुणिणो' ॥ * त्रुटितोऽयं पाठस्त्रिषष्टिशलाकापुरुषचरिताधारेण पूरित: ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy