SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [९२ vNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN वि – 'जइ परं कल्लं कहिस्सामि'त्ति वोत्तुं गओ राउलंमि तहेव विण्णायवुत्तंतो रण्णा । तइयदिवसे वि समागओ कहिउमाढत्तो - "तओ सो वीरभद्दो विवण्णपवहणो लद्धफलहखंडो कह वि तप्पएसागएणं विज्जाहरेणं रइवल्लहाहिहाणेण दट्ठणुप्पाडिओ नीओ नियनयरं । अवि(व)णीया य सा तेण तत्थ पुव्वपउत्ता सामलत्तकारिणी गुलिया । तओ सो जाओ पुणो वि गोरवण्णो । पुच्छिओ य सिंहलदीववत्थ[व्व]याइवत्तव्वयं साहिऊण तेसिमप्पणो नामं बुद्धदासो त्ति पयासेइ । तओ विज्जाहरभज्जाहिं तेणेव मा(ना)मेण हक्कारिज्जतो विज्जाहरेण परिणाविओ रयणप्पहं नाम नियधूयं । तीए य सह विसयसुहमणुहवंतो कयाइ कीडाकरणत्थमागओ पोइणीखेडं । मोत्तूण य तं रयणप्पभं एत्थ य पडिस्सयदुवारे गओ सरीरचिंताए" । _ 'संपयमहमवि राउले जामि, सुट्ठ अज्ज उस्सूरो जाओ' । तओ रयणप्पभा भणइ – 'हा हा वयं(किवं?) काऊण थोवमिमं कहेहि - कत्थ सो चिटड ?' तओ वामणओ - 'थोवं पि सरलत्तणओ संपयं बहुगमेयं, ता न किंचि जंपियव्वं ति वोत्तुं गओ राउलं । हरिसियाओ य तम्मि दिणे एक्कपइसंवायओ तिण्णि वि पियदंसणाइओ । वामणगो वि रण्णा विसेसेण पसंसिओ त्ति । समोसरिओ य विहरमाणो तत्थेव अरतित्थयरो । विरइ[यं] देवेहिं समोसरणं । पूरिया महापरिसा । कया एवं चउ[मुहेण] भगवया धम्मदेसणा । तओ पउणपहरोवरि सीहासणाओ अब्भुट्ठित्ता गंतूण बीयपायारब्भंतरं देवच्छंदए अरतित्थयरो । उवविट्ठो य त(ति)त्थयरपायपीठे पढमगणहरो सागरदत्ताइपरिसाए तहेव धम्मं साहेउमाढत्तो ।। एत्थंतरंमि य सो वामणवेसधारी वंदणत्थं तत्थेवाऽऽगओ चउत्थदिणे वीरभद्दो । वंदित्ता य गणहरं तदंतिए धम्मसवणत्थमुवविठ्ठो । पुच्छियं च कह वि धम्मदेसणावसरेणं सुमरित्ता सागरदत्तसेट्ठिणा - 'भगवं! मम धीया पियदंसणा नाम तामलित्तीवत्थव्वेणुसभदत्तसेट्ठिपुत्तेण वीरभद्देण परिणीया । तं च सो मोत्तुमनि(न)ज्जंतो कत्थ वि गओ । ता किं तीए सह तस्स पुणो वि संजोगो भविस्सइ न वा ?' तओ नाणोवओगं दाऊण गणहरो भणइ – 'सागरदत्तसेट्ठि ! एसो सो तुह जामाउगो वामणयवेसधारी ममं पुरओ चिट्ठइ' । सिट्ठिणा भणियं – 'कहं विय ?' तओ कहिए सवित्थरे गणहरेण वीरभद्दचरिए पणमित्तु वामणो भणइ – 'सव्वं स[च्च] मेयं जं भगवया समाइटुं । को वा साहिउमेवं सक्केइ जहा भगवया साहियं ?' तओ समोसरणाओ उट्ठिओ गणहरो। गओ वामणेण सह सागरदत्तो परि(डि)स्सयं । दट्ठण य ताओ सवामणयसेटुिं पप्फुल्ललोयणाओ सहस त्ति उट्ठियाओ [आगयाओ] य तदंतियं । तओ सागरदत्तेण भणियं – “एसो सो तुम्हाणं भत्ता' । ताहि भणियं – 'कहिं(हं) विय ?' तेण जहट्ठियं साहियं । तओ विम्हियाओ सह गणिणीए तिण्णि वि जणीओ जाव चिटुंति ताव वामणेणंऽतो पविसिऊण अवि(व)णीयं वामणत्तं । कओ य वेसो जारिसो अणंगसुंदरीए दिट्ठो । तयणंतरं च सो वि अवि(व)णीओ, ठिओ साहाविए रूवे । तओ पच्चभिण्णाओ पियदंसणाए रयणप्पभाए य । तओ गणिणीए भणियं – 'धम्मसील ! किमे(म)त्थमेवमेत्तियं कालं निउणवेसगरेणेव तए विलसियं?' सो भणइ - 'भयवइ ! कीलानिमित्तमेवाऽहं निग्गओ गेहाओ । तेणेवं कीलियं' । गणिणीए भणियं -
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy