SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [८३] एवं भणिए जंपियं कामपालेण - 'पिए ! मज्झ तुमं चेव कज्जगुरु(रू), ता आदिस जं मए कायव्वं । केसरा उण तुमं पिव संगया पिययमेण । दुक्खं पुण मज्झं तुह दंसणकालरूढं पि चंदोदए व्व अंधयारं पणटुं तुह दसणोह(द)यंमि' । एवं भणिऊण ध(अव)णीया सीसदुवारिगा । 'कहं सो चेव मम हिययनंदणो ?'त्ति हरिसिय(या) मइरा, सज्झसेण संमूढा य एसा भणिया कामपालेण – 'सुंदरि ! न एसो कालो संमोहस्स अवि य उच्छाहपहाणस्स उवायस्स । ता को इह नीसरोवाओ? साहेउ सुंदरी(रि) ! जेण अम्हे अलक्खियाई लहुं नीसरामो' । मदिराए भणियं – 'जइ एवं ता लहुं चेव गिहुज्जाणपच्छिमदुवारेण नीसरामो' । ‘एवं' ति उट्ठओ कामपालो पाउक्खालियववएसेण नीसरितो मइराए गिहुज्जाणमु(म)झेण निग्गओ गेहाओ । घेत्तूण मं(म)दिरं पलाणो न[य]राओ वि। मिलिओ गयउरे केसरं गहाय नट्ठस्स वसंतदेवस्स । मिलियाओ केसरमं(म)दिराओ । साहिओ परोप्परवुत्तंतो । ठिया तम्मि चेव नगरे । तम्मि य राइणो कुरुचंदस्स पंच पंच ढुक्कंति ढोयणए णेगा[गा] राणि सव्वुत्तमवत्थ-फलाईणि । ताणि य अइसएण भोगंगाणि त्ति अच्चंगसन्नाणि ज्झो(सो) न कस्सइ देइ, चिंतेई य – 'एयाइं मए इट्ठविसिट्ठाणं द(दाय)व्वाइं', न भुंजइ सयं पि एगागी । अण्णया समागओ तत्थ भगवं संतिसामी तित्थयरो । कयं देवेहिं समोसरणं । निग्गओ राया कुरुचंदो वसंतदेवादओ य । साहिओ भगवया धम्मो । अहं(हि)णंदिओ एएहिं । पुच्छिओ य राइणा संतिसामी – 'भगवं ! किं मए कयं जंमंतरे जेणि[रि]सी संपत्ता रायसिरी ? केण वा कारणेण पंच अच्चंगाणि उवणमंति ? किं वा ण देमि ताणि अहं कस्सइ ? न [वा] भुंजामि सयं ? किं वा चिंतेमि "एयाणि मए इट्ठविसिट्ठाणं दायव्वाइं"ति ?' भगवया भणियं – 'साहुदाणफलं रायसिरी, अच्चंगोम(व)णमणं पि एवं चेव । अदाणाभोयणेसु वि य अच्चंगाए(ण) कारणं साहारणपुण्णफलत्तं । न तेहिं अमिलिएहिं भोगो हवइ । चिंताए वि एवंविहाए इह(द)मेव कारणं । धण्णाण मग्गाणुसारिणी चेव चिंता हवइ' । एवं भणिऊण साहिओ पुव्ववइयरो । दंसिया वसंतदेवाइ । तओ सोऊणेवं नियचरियं, दंसणेण य परोप्परं जाइस्सरणेण य पडिबुद्धा सव्वे । तओ संतिनाहं वंदित्ता मिलिया चेव नीया नियगेहं कुरुचंदेण । कयमुचियकरणिज्ज । एवं च पुण्णाणुबंधे(धि)पुण्णप्पहावओ जहोधि(चि)यकिच्चुज्जया पंच वि भोगपरा सुहंसुहेण गमिऊण कालं कम्मपरिवागसमए सुगइमहाभायणो(णं) संपण्ण त्ति । कुरुचंदाइ त्ति गयं । एवं कुरुचंदाइपज्जुवासिओ संतिकेवली वरिसूणाणि पणुवीसं च वरिससहस्साणि जाव विहरेत्ता सम्मेयसेलसिहरे जिट्ठकिण्हतेरसीए सिद्धो त्ति । संतिनाहो त्ति गयं ॥ संतिजिणाओ य पलिओवमद्धेण छट्ठचक्कवट्टी सत्तरसमजिणो य कुंथुनाथो त्ति कुंथुनाथकहा भण्णइ महापुरे वइसमणो राया संवरगुरुसमीवे विहियपव्वज्जो जाओ सव्वट्ठसिद्धविमाणे देवो । तओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy