SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [७२] सच्चप्पभा निव्विण्णा गया सिरिसेणरन्नो समीवं जहा - 'मोयावह मं कविलसगासाओ जेण पव्वज्जाणवाणेणं धम्मं करेमि' । तओ महाराएण भणिओ कविलो न मुयइ, भणइ य जहा – 'न सक्केमि तीए विरहिओ खणमवि जीविउं' । तओ सोउमेवं रण्णा भणिया सच्चप्पभा – 'इह चेव मम राउले तुमं चिट्ठसु जाव कविलं पडिवज्जावेमि' । अण्णया अणंगसेणागणियानिमित्ता(तं) परोप्परं जुझंते रायपुत्ते दटुं निवारिउकामो तेहिं निब्भच्छिओ गाढावमाणओ तालपुडविसं साइऊण मओ राया । तयणंतरं च रायाणं कालगयं दट्ठण अभिनंदियासिहिणंदियादेवीओ सच्चप्पभा बंभणी [य] तहेव विसपओगेण कालगयाओ । उप्पण्णा य चउरो वि देवकुरुक्खेत्ते जुयलधम्मेणं । तओ मरिऊणं चउरो वि गया सोहम्मकप्पे । __ तओ चइऊण सिरिसेणरायजीवो इहेव जंबुद्दीवे [भारहे वासे] वेयड्ढपव्वए उत्तरसेढीए रहनेउरचक्कवालपुरे अमियतेओ नाम विज्जाहरराया जाओ । सच्चप्पभाजीवो वि तस्सेव सुतारा नाम भगिणी जाया । सिहि(अभि)णंदियाजीवो वि पुण चविऊणं इहेव जंबुद्दीवे भारहे वासे पोयणपुरे सिरिविजओ नाम राया जाओ । परिणीया य णेण अमियतेयभगिणी सा सुतारा नाम।। अण्णया य अमियतेओ पोयणपुरं सिरिविजय-सुतारादंसणत्थं पाहुणओ समागओ । पेच्छइ य पमुइयं ऊसियधयपडायं सव्वं पि पोयणपुरं, विसेसेण राउलं । तओ विम्हि(म्ह)ओप्फुल्लुलोयणो ओइण्णो गयणयलाओ रायभवणंगणे । अब्भुट्ठिऊण सिरिविजएणं कयमुचियकरणिज्जं । तओ उवविठ्ठो(ट्ठा) सिंहासणेसु । पुच्छियं अमियतेएण ऊसवकारणं ।। तओ सिरिविजओ साहिउमाढत्तो जहा – 'इओ अट्ठमे दिवसे पडिहारनिवेइओ समागओ एक्को नेमित्तिओ । दिण्णासणो उवविठ्ठो य पुच्छिओ मए – 'किमागमणपओयणं ?' तओ तेण भणियं - 'महाराय ! मए निमित्तमवलोइयं जहा - पोयणाहिवइणो इओ सत्तमदिवसे मज्झण्हसमए इंदासणी उवरि पडिस्सइ' । तं च कण्णकडुयं सोऊण मंती भणइ – 'तुहोवरि पुण किं पडिस्सइ ?' नेमित्ती भणइ - 'मा कुप्पह । न मे कुभावो । जओ जहा निमित्तेण जाणियं तहा तुम्हं साहियं । मम पुणोवरि तंमि दिणे हिरण्णवुट्ठी पडिस्सइ' त्ति । मए भणियं - 'कहिं पुण तए निमित्तमेवंविहं सिक्खियं ?' सो भणइ - 'पव्वइओ अयलकेवलिनिक्खमणकाले अहं पिउणा सहाऽऽसि । तत्थ य पढंतेणाऽऽगमब्भसियं अटुंगनिमित्तं, जहा - लाभालाभं सुहं दुक्खं जीवियं मरणं जयं । पराजयं निमित्तंगमट्टहा बेंति तव्विऊ ।। संपत्तजोव्वणो य पुव्वदत्तकण्णाभाउगेहिं उप्पव्वाविओ । कम्मपरिणइवसेण य कण्णा मए सा परिणीया । तेण य मए सव्वण्णुप्पणीयनिमित्ताणुसारेण पलोइयं जाव पोयणाहिवइणो विज्जुनिवाओवद्दवो'त्ति । एवं तेण सिटे एगेण मंतिणा भणियं जहा – 'राया समुद्दमज्झमि वहणे कीरउ । तत्थ किल विज्जू न पहवइ' । अण्णेण भणियं – 'न देव्वनिओओ अण्णहा काउं तीरइ । जओ एक्कस्स बंभणपुत्तस्स समागयंमि रक्खसवारयंमि पेच्छिऊण जणणी रुयंती करुणयाए एक्केण भूएण समासासिऊण जणणि नीओ तव्वारगदिवसंमि गिरिमुहं । तत्थ य पुव्वट्ठिएण अयगरेण क्खद्धो । तम्हा न सक्किज्जइ कह वि
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy