SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [७१] NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN तओ इत्थीरयणप्पमुहाणि सव्वरयणाणि, सेसरमणीओ, आभिओगियसुरा, महानरिंदा, निहीओ, किं बहुणा ? सयलो वि खंधावारो भगवओ अणुरागेण छम्मासे जाव मग्गाणुलग्गा भमिया, न सीहपलोइएणाऽवि तेण सच्चविया । तओ छट्ठभत्तेण भिक्खानिमित्तं नगरं पविट्ठस्स पढममेव चीणाकूरं छेलियातक्केण लद्धं, तं भोत्तूण छट्ठोववासो कओ। तक्कालओ य तेणेवाऽऽहारदोसेण कंडू १, जरा २, खा(सो)सो ३, सासो ४, अरुई ५, अक्खिदुक्खं ६, पोट्टदुक्खं ७ - एयाओ सत्त वाहीओ दारुणाओ सम्म(सत्तं) वाससयमहियासेंतस्स निरीहवित्तीए तवं कुणंतस्स तस्स - आमोसहि-विप्पोसहि-खेलोसहि-जल्लमोसही चेव । विट्ठा-मल-सव्वोसहि-लद्धीओ सत्त जायाओ । तहा वि सरीरपडियारमकाऊण तवं कुणंतस्स पुणरवि सोहम्मिदेण सोहम्मसभाए एरिसि(सिं) वण्णणं करतेण सणंकुमारस्स पसंसा कया जहा – 'अहो ! सणंकुमारस्स तवे परीसहअहियासणं वण्णणीयं' । तं च सोऊण बीयवारे ते चेव देवा सबरवेज्जवेसेण आगया – 'भयवं ! तुज्झ वाहीणुवसमं करेमो'त्ति पुणो पुणो भणंति । तओ भगवया नियखेल्लेण घंसिऊण कणयवण्णमंगुलिं दरिसित्ता भणियं – 'एएसिं वाहीणं फेडणे अहमवि समत्थो । जइ पुण तुब्भे सच्चा वेज्जा तो मज्झं संसारवाहिं फेडेह' । तओ ते भणंति जहा – 'संसारवाहि फेडेउं न समत्था, तुमं चेव समत्थो परमवेज्जो'त्ति संसिय दो वि गया । सणंकुमारो वि कयसमाहिमरणो निक्कलंकसामण्णो सणंकुमारकप्पं गओ त्ति । सणंकुमारचक्कवट्टि त्ति गयं । सणंकुमारचक्किपरोक्खधम्मजिणाओ य चउभागीकयपलिओवमस्स भागतिगुणेहिं तिहिं सागरोवमेहिं पंचमचक्कवट्टी सोलसमो जिणो य संतिनाहो त्ति । संतिनाहकहा भन्नइ - इहेव जंबुद्दीवे भारहे वासे मगहजणवए अचलग्गामे धरणिजढो नाम बंभणो । तस्स कविला नाम दासचेडी । तीए धरणिजढेणं जाओ कविलो नाम पुत्तो । तेण य चारहडो त्ति कन्नाहेडएणं सिक्खिया वेया । गओ देसंतरे रयणपुरं नाम नगरं । तत्थ सिरिसेणो नाम राया । तस्स तिविठ्ठवासुदेव[पुत्त]जीवो अभिनंदिया नाम देवी । तहा बीया सिहिनंदिया नाम । सो य कपिलो तत्थेव वसमाणं रायमन्नणिज्जमुवज्झायमल्लीणो । तेणाऽवि अविण्णायपरमत्थेण 'वेयपारगो बडुगो एसो'त्ति कलिऊणं दिन्ना नियधूया सच्चप्पभा नाम । सो य कविलगो कयाइ वासारत्ते संझासमए मंदमंदप्पयासे वरिसंते मेहे वत्थाणि कक्खाए लु(ल)हिऊण [नग्गो चेव] समागओ, [गिहदारे य वत्थाणि परिहियाणि ।] तओ सच्चप्पभा से भारिया अवराणि वत्थाणि घेत्तूण उ[व]ट्ठिया । तओ तेण भणियं – 'अत्थि मे पहावो जेण वत्थाणि न तिम्मंति' । [ताहे सरीरं जलदं वत्थाणि य सुक्काणि पेच्छिऊण] तीए विन्नायं जहा – 'नूणमवसा(स)णो एसो समागओ । ण य कुलीणाणमेयं जुज्जइ। ता नृणमकुलीणो एसो'त्ति तस्सुवरि मंदसिणेहा जाया । तओ धरणिजढो वि पुत्तरिद्धिं सोऊण कविलस्स समीवमागओ । सच्चप्पभाए य पिया-पुत्ताणं विरुद्धमायारं पासिऊण एगंते जहट्रियमेव पुच्छिओ धरणिजढो । तेण वि जहट्रियमेव साहियं । तओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy