SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ NNNNNNNNNNNNNNNNNNNNNA तं कु(किं) कुमं(कम्म) ?' सूरि भणइ – 'साहेमि, सुम्मउ' । 'इओ चउत्थभवे तुमं संखलु( पु? )रनिवासी बंभणो । निमंतिओ धम्मदिवसेसु पुण्णभद्दसिट्ठिणा। तत्थ य मज्झण्ण(ग्रह)समए भोयणत्थं तुहाऽऽगयस्सेगो निज्जिगीसो छट्ठपारणिओ भिक्खानिमित्तमागओ । सो य सायरमतु(ब्भु)द्वित्ता पडिलाहिओ सिट्टिणा गओ सटाणं । तं च दटुं तए मच्छरिएण भणिओ सेट्टी 'अहो कट्ठमन्नाणं जेण तुम्हारिसा वि विवेइणो मुझंति, जओ किमणेणं सुद्दजाइणा सोयायारवज्जिएण सम्माणिएणं ?' सिट्ठी भणइ – 'किमजुत्तं ? जओ गिहागयस्साऽवस्सं दायव्वं' । तए भणियं - 'दिज्जइ किंतु तमेयारिसे निप्फलं' । सेट्ठी भणइ – 'तुमं न जाणसि' ।' ___'तओ व(तु)मं साहुनिंदापच्चयं जागविहियबहुपसुघायपच्चयं चाऽसुहकम्ममुव[व]ज्जिऊण उववण्णो रयणप्पहपुहवीए, तओ उव(व्व)ट्टिऊण जाओ अडवीए हरिणो । तत्थ य मुणिमेगं दट्ठण(णु)वसंतो कयाणसणो सावसेसकुकम्मो तुमं समुप्पन्नो चंदगुत्तो' । ___ तं च सोउं संबुद्धोऽहं बहुपाणीहिं सह पव्वाविओ विजयसेणसूरीहिं । समयंमि तेहिं चेव निवेसिओऽहं विजओ नाम सूरि त्ति ॥ गयं । सुयविजयसूरिचरियाइ विजय-दुविट्ठणो – 'भयवं ! साहु साहु ते [चरियं] निव्वेयकारणं'ति वोत्तु गया नियट्ठाणं । कयाइं च तेसिमंतियमागओ तारयपडिवासुदेवो(व)दूओ । पविट्ठो पडिहारनिवेइओ । प(पु)च्छिओ दुविट्ठणा कुसलं तारयनरवइणो । दूओ भणइ – 'कुसलं, किंतु देवो समाणवेइ – पुहवीए दोन्नि पहुणो, लज्जाकरमेयमति सुपुरिसाण । ता मज्झ बलं तुलियं(उ), पुहवि गेण्हसु ममाऽऽणं वा ।' सोउं चेदं भणियं दुविठ्ठणा – 'रे दूय ! पुहवी विक्कमसज्झा, सा उण गहिया मए ममाऽऽणाए । तुह सामी जममय(इ)रं, जाउ सहत्थेण वा नेमि ॥ ता गंतुं तुममेयं सिग्धं साहेसु नियपहुणो ।' तेण वि गंतुं साहियं तारयस्स । तारओ वि आगओ सबलो दुविठ्ठणा सबलेण स(सं)मुहीहूओ जित्तो दुविट्ठस्स चक्कं मुंचइ । तं चाऽऽगंतुं पुण्णाणुभावओ चडियं दुविठ्ठहत्थे । तओ तेणेव छिण्णसीसं तारयं काऊण जाव दुविठ्ठवासुदेवो बत्तीससहस्संतेउरपरिवारिओ सोलसमउडबद्धरायसहस्ससंसेविज्जमाणो दाहिणभरहद्धं भोत्तुं गओ अहोगई । विजयबलदेवो वि दुविठ्ठवासुदेवविओए विजयसूरिसमीवे निक्खमित्ता सिद्धो त्ति । दुविठ्ठवासुदेवो त्ति गयं ॥ दुविठ्ठवासुदेवपच्चक्खा वासुपुज्जजिणाओ य तीससागरोवमेहिं तेरसमो विमलजिणो त्ति विमलजिणकहा भण्णइ - रिठ्ठपुरनयरे पउमसेणो राया सव्वगुत्तगुरुसमीवे विहियपव(व्व)ज्जो जाओ सहस्सारे देवो । वइसाहसुद्धबारसीए चविऊणहेव जंबुद्दीवे भारहे वासे कंपिल्लपुरे कयवम्मस्स रण्णो सामादेवीए चोद्दससुमिणसूइओ संभूओ गब्भे । तओ माहसुद्धतइयाए जाओ सट्ठिवरिसलक्खाऊ कणयवन्नो पुत्तो । गब्भगयंमि य जमिमंमि जणणीए णु बुद्धी विमला जाया, तेणेसो पइट्ठिओ पिउणा विमलो नाम ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy