________________
द्वितीय परिच्छेद ||
( ५६ )
नीहि,
रहुण् गतौ, गत्यर्था ज्ञानार्था इति वचनात् ज्ञानार्थस्वम् चन्द्रमते णिचोऽनित्यत्वाद् णिजभावे रहेति सिद्धक् धनुस्त्रारसद्सवं चिन्नत्वाददुष्टम् ॥
9-प्रथ कुम्भः प्रोकलः कलसं श्रयति णिजि ह्निपि सम्बोधने प्रोकल, प्रो इति सम्बोधन पदम्, हे कलशाश्रयिन् पुरुषत्वम्, हिंदू गतिवृद्धधोः हयन हो वृद्धिस्तस्या अन्तं विनाशं न सा अण वद, कलशाश्रयिणः पुरुषस्य वृद्ध रेन्तो न स्यात्, कामकुम्भो हि कामित कर; (१) तेनैवमुच्यते; नकार माकारी निषेध वाचकौ, एक निषेधेऽर्थसिद्धौ द्वितीय निषेधो द्विर्वड सुद्ध भवतीति न्याया दवगन्तव्यः, (२) लोकप्रधानत्वापेक्षयाच निषेधह्नवं मन करि २ इत्यादि ॥
८८ – प्रथ पद्मसरः-रो वर्त्तते किम्भूतः हन्ताः-हकारोऽन्ते यरय एता: बता सकारः, तेन असति (३) शोभते अति हान्यास् एतावता सर इति जातम्, अब्जानि कमलानि श्रयतीति णिचि किये तो अन्त्यस्वरादि लोये (४) पदस्येति ज लोपे च अय् इति जातम्, अन्त्य व्यञ्जनस्येति प्राकृते वकारस्यापि लोपे घ्रम् इति स्थितम्, एतावता पद्माश्रितं सर इत्यर्थः किम्भूतं मोदयति मोद् एवंविधम् न न, प्रकृतार्थी द्वौ निषेधौ, हर्षकारकमेवेत्यर्थः
८- अथ सागरः- न नसनं सर्वत्र प्रसरणं तेन ऊः शोभमानः, एवं त्रिधो जलध्यन्तः समुद्रः, अन्तशब्दः स्वरुके किम्भूतः - टनदु सही आङ पूर्वः नद् आनन्दयति समृद्धि प्रापयति सेवकान् रत्नाकरचा विचि ज्ञानन् इति सिद्धम् ॥
९० - अथ विमानः - अन्त शब्देन पदेकदेशे समुदायोपचारात् निशान्त इति, (५) निशान्तं गृहरू, रः कामे लोदरा वैश्वानरे करे इत्येकार वचनात् रो नरः,नरः अरोदेवः अरान् देवान् हन्ति गच्छति प्राप्नोति देवाश्रितत्वात, अरहन् एवंविधम् अन्तं निशान्तम् ग्रहन्तम् (६) अमरा विमानमित्यर्थः, तस्य
बुद्धी हे प्रहत (9) स्मृतं दुःखं (८) नामक
पराकुड, नम इत्यन्न अन्त
१- अभीष्ट करः ॥ २- ज्ञेयः ॥ ३- असति वार्थः " शोमते " इति ॥ ४- टिलोपे ॥ ५- पदस्यैकदेशे समुदायस्योपचारो भवतीति कृत्वा अन्तशब्देन निशान्तग्रहणमित्याशयः ॥ ६ नियमेन " अरतान्तम् " इति भवितव्यम् ॥ ७-वनदपि सन्दिग्धम्पदम् ||८-कारणे कार्योपचाराद्वण शब्देन दुःख ग्रहणम् ॥
ފ
Aho! Shrutgyanam