________________
(५८)
श्रीमन्त्रराजगुणकल्यमहोदधि ।। भासनेस्थिता लक्ष्मी स्वं जलेन सिद्धति इति, लक्ष्म्या अभिषेक स्वप्ने दृष्ट इति, तया वर्णितम्, वर्षच्युतिश्च नैषधस्थादिकाव्ये-" तथाट्रियन्ते न बुधाः कुधामपी ” त्यत्र सुधाशब्देन वसुधां व्याकुर्वता टीकाकारेण महाकविना दर्शता ॥
८३---गज १ वृषभ २ सिंह ३ पद्मासन ४ स्त्रक् ५ चन्द्रदतपन 9 पताका: ८ कुम्भा ( भोज सरो १० ऽअधि ११ विज्ञान १२ रत्नोच्या १३ ग्नयः १४ स्वप्नाः, (१) चतुर्दश स्वप्न नामानि तत्र चत्वारि (२) व्याख्यातानि, अथ स्त्रक व्याख्यायते-हं जालं तहमान्यते बिस्तरति उत्पद्यते इति यावत्, हतं (३) कमलं कर्मक तरि , कामलस्योपलक्षणादन्यान्यपि पुष्पाणि गृहान्ते, आसिक (४) उपवेशने, श्रासनम स्, कमलादि पुष्पाणामाः स्थानम्, एवं वि. धो यो बन्धो रचना विशेष स्नानघः, तत् हन्तानं क्लीवत्वम्प्राकृते लिङ्गस्यातन्त्रत्त्वात्। (३) शिस्लाम्-नमो अरि रलयारेक्यम्, नमः प्रहबीभाव भारत परतो अनशं लेन अः शोभमाना अलयो यत्र तत्, अवते. शोभावाचिन: विपि जः ॥
८४-मश्चन्द्रो वर्तते, किम्भतः-नसि कौटिल्ये, नमते इतिनः, विपि अभ्वादेरिति न दीर्घः, भादित्वात्, न ना, न कुटिलः पूर्ण इत्यर्थः, एवं विधश्चन्द्रोऽरि हन्तास्तु, राभित्यत्रानुस्वाराभावशिचन्नत्वात् ॥ ___८५-अथ सूर्यः ॥ नमो अरहताणं ॥ अहर्दिनं तनोलि करोति अहस्तानो दिनकरः, अरा विद्यन्ते यत्र तत् अरिचक्र, तद्वदाचरति वृत्त(६) त्वादाचार क्यनि विपि तयोलोंघे अर, अर् चासौ अहस्तानश्च वृत्तो दीप्यमानश्च सूर्यस्तं नमः ॥
८६-तानो भवत्वात् तानं वा कारणे कार्योपचारात्. (७) तानं किम्भतं नमोदन नमं नमनं सर्व दिदु प्रसरणं तेन अवति कान्तिमद् भवति, विपि नमु दण्डं श्रयति णिजि क्विपि पदस्य (८) उ लोपे दन्, नमु च तद्दन च नमोदन, एतावता ध्वज इत्यर्थः स्वराणां स्वरा इत्योकार तं ध्वजं त्वं रह जा
२-" सन्ति ” इति शेषः ॥ २-"खप्ननामानि” इति शेषः ॥३-नियमेन हतम्, इति सिध्यति ॥४-अन्यत्र “आप” धातुः।। ५-अप्रधानत्वात् ॥ ६-मण्डलाकारत्त्वात् ।। ७-कारणे कार्यस्योपचारो भवतीति तानशब्देन वस्त्र परिग्रह इत्यर्थः॥ -दण्ड शब्दस्य ॥
Aho! Shrutgyanam