________________
द्वितीय परिच्छेद ॥
(५७)
अनुवन्तः पुरुषाः णं प्रकटं यथास्या (९) तथा अवन्ति दीप्यन्ते (२) इति क्विपि ऊ:, (३) प्राकृतश्वाङजस् लुक् स्यं जस् शसांलुक् अपभ्र ंशे व्यत्ययश्चेति भाषाव्यत्ययात् प्राकृतेऽपि ॥
99 - मृदंकरोति णिजि अचिमः, कुम्भकारोऽस्ति किम्भूतः अधिक तेन श्रंहृते दीप्यते अरिहन्ता, सेर्लुक्, ननभवतीति भवत्येवेत्यर्थः, श्राः पाद पूरणे ॥
१८- मोकंकायिकीं रहंताणंत्यजतां परिष्ठापयतां (४) साधूनां नोभवति अविधिना त्यजतां नः कर्मबन्धः विधिनात्यजतां तु नो ज्ञानं स्यात्, इतिविवक्षयाऽर्थद्वयम् ॥
१९- अथ चतुर्दशस्वप्न वर्णनम्॥ नमः प्रह्वीभावः, सौम्यत्वमिति यावत्, तेन प्रवतिदीप्यते अवधातुरे कोनविंशत्यर्थेषु (५) तत्र (६) दीप्त्यर्थोऽप्यस्ति नमोचासौ करोहस्ती, सौम्यो गज इत्यर्थः, स दुःख हेतुत्वात् ऋणं दुःखम्, कारणे कार्योपचारात् (9) हन्ति विनाशयति, अणमित्यत्र स्वराणांस्त्ररा इत्यात्वम्. हन्ताणम् इत्यत्र पदयोः सन्धिर्वेति सन्धी अधो मन यां यलोपे सिद्धम् ॥ ८० - रहं रथं तानयति विस्तारयति स्थानात् स्थानान्तरं नयति, न वारिवकृदन्तेत्रेरिति मोऽन्ते रथम्, तानो वृषभः, तम् उ पश्य, नमेति हे
नम,
नमतीति नमः, तत्सम्बुद्धिः ॥
८१ - नहीं च् (८) वन्धने, नह्यतेऽति (९) भावे ड प्रत्यये नं बन्धनं तस्योप लक्षणादन्यापि पीडा ग्राह्या, तस्मात् (१०) मोचयति नमोग्, गिन्तात् विच् करिहन्ता सिंह, नमोक् चासौ करिहन्ता च स तथा, केषाम् श्राणम् अष असी गत्यादानयोश्चेति चानुकृष्टशोभार्थादषेर्डे प्रत्ययेाः शोभमानः पुण्यवान्नर इत्यर्थः, तेषामेवंविधः सिंहो दृष्टः, पीडा हर इत्यर्थः ॥
८२–ता लक्ष्मीस्तस्या प्रानं वर्णच्युतकादासनं, (११) वर्त्तते, किम्भूतं नमोदरहं नमं नमत् उदरं हं जलं यत्रं तत्तथा, एकार्थञ्चानेकं चेति समासः,
१-क्रिया विशेषणम् ॥ २-अवन्ति” इत्यस्यैवार्थः “दीप्यन्ते” इति ॥ ३-अव्धातोः क्विपि ऊः इति रूपम्भवतीत्यर्थः ॥ ४- परिष्ठापनं कुर्वताम् ॥ ५- " वर्त्तते इति शेषः ॥ ६- एकोनविंशत्यर्थेषु ॥ ७ ऋणं दुःखस्य कारणम्, कारणे च कार्योपचारो • भवतीति ऋण शब्देन दुःखं गृहीत मित्यर्थः ॥ ८- अन्यत्र धातुः ॥ ६-स. न्दिग्धोयम्पाठः ॥ १०- बन्धनात् ॥ ११- वर्णच्युतकादान शब्देनासनपरिग्रह इत्यर्थः ॥
"
UTE.
८
Aho! Shrutgyanam
66