SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (५६) श्रीमन्त्रराजगुणकलामहोदधि ॥ यलोपं अरहंता, वन्दिमोक्षकरो मन्त्रमरायादिः पदार्थो दैत्यभयवारको भवति सं पूरणे ॥ -न शब्देन ज्ञानं तञ्च पञ्चसंख्यम् (१) एतावता नं पञ्चसंख्यया में ज्ञानं यस्यस नमः, पञ्चमज्ञानवान् केवली, मानक मान शब्दयोः, मीयते इतिमं ज्ञानं, बाहुनका भावे उ प्रत्ययेसिद्धम् , केवली किम्मतः अरहन अरादेवास्तान हन्तगच्छति प्राप्नोति अरहन्, देवसेव्य इत्यर्थः, त्राशंषट्कायरक्षकश्च ॥ ____७१-अम् प्रकारं रियन्तति डे अराः, रित्गती, (२) प्रकार प्रापकाः, हकारोऽन्ते येषान्ते हान्ताः, प्रकारादयो हकारान्ता वर्णा इत्यर्थः, नमोः नंज्ञानमा शब्दः, माडक मान शब्दयोः इति, तयोरौः श्रावगमनं भवति, अत्र धातुरवगमना (३) र्थेऽपि वर्तते, अवनमौः भावे क्विप, अरहन्ताराम इत्यत्रचतुर्थी नेया, वर्णेभ्योज्ञानं शब्दावगमश्च स्यादित्यर्थः ॥ ७२-त्राण शब्देन वृहत्पूपिकोच्यते जैनमुनिभषया; येलोके मण्डका इति प्रसिद्धास्तेसाधनां त्राण का इति, त्राणानां ममूहस्त्राणम् समूहाथै त्राणं-किम्भूतं नम नमत् उ दरं यस्याः सा नमोदरा बुभुक्षा, तां भनक्तीतिक्विप् स्वराणां स्रा इत्यकारः॥ . ७३-मूको दैत्यावाग् दीनेषु इत्यनेकार्थसंग्रहः, मूकानां समूहो मौकम्, षष्याः समूहे इत्यण रह त्यागे मोकं रहति मौकरहो न स्यात्, का तां लक्ष्मीमानयतीति तानः, धनोपार्जकः दीनसमूहवर्ज को न स्यात्, दीनममूह प्रीणयतीति स दीनैः सेव्यत इत्यर्थः । ___७४-णः प्रकटे निश्चलेच प्रस्तुते ज्ञानबन्धयोरित्येकाक्षरवचनातणो वन्धः, कर्मबन्ध इत्यर्थः, तं रहन्तस्त्यजन्तः पुरुषा नमोगाः स्यः. नमः नमस्कारं गच्छन्ति प्राप्नुवन्ति इति नमोगाः, नमस्कारार्हाः स्यः ॥ ७५-णं ज्ञानं रइन्तः प्राप्नुवन्तः पुरुषाः न मोचः स्या, नमन्तीति डे नाः प्रणामकारिणस्तान् मोचयन्ति संसारात्-नमोचः, णिगन्तात् विप रह गती रहन्त इत्पत्रानुस्वारामावशिवत्रत्वात्॥ ७६-नमो अरहं ताणं नसि कौटिल्ये, नसनं नः कौटिल्यम, अरहन्तः १-पञ्चभेदम् ॥ तत्र तु “ अतनवम् ” इतिरूपनिष्पत्तं श्चिन्त्यमतन्वमिति पदम् एवमग्रेऽपिज्ञेयम् ॥ २-अन्यत्र "रि” धातुः॥३-गत्यर्थत्वादवगपनार्थेऽपिवर्तते इत्याशयः ॥ Aho ! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy