________________
द्वितीय परिच्छेद ॥
(५९) ६३-अरहम् अरहन्नक साधुं त्राणं शरणभूतं नमस्कुरु, पदैकदेशे पदसमुदायो. पचारात् अरहम् अरहन्न कम्, इति धर्मकथानयोगः ॥
६४-ऋधातोस्त प्रत्यये ऋ ही ब्राभेति ऋण प्रयोगः, ऋयां क्षीणं पुरुष मोच; शिग्र स्तस्य, र शब्देनरसों हन्ता घातकी न भवति, क्षयरोगी पुरुषः शिग्रु रसेन नीरोगः स्यादिति तात्पर्यम् । देशे समुदायोपचारात् रशब्देन रसः नेयं (१) स्वमतिकल्पना, श्रीजिनप्रभासूरिभिरपि “पउमा भवासु पुज्जा " इत्यस्यां गाथायां चतुग्नयोगी व्याख्यानयभिरेवं (२) व्याख्यातम् पउ इति पौषः मा इति माघ; भ इति भाद्रपदः तत्र अव तति अवमरात्रे सतीत्यर्थः; असु इति असुभिक्षं दुभिदं स्यात् पुइति पुहवी लोगो पुहवी सोवा तस्य ज्या ज्यानिर्हानिः स्यादित्यर्थः इति द्रव्यानयोगः ॥
६५-नमो अरि हताणं अलि(३)श्चिकराशिस्तत्र हनंक् (४) हिंमागत्योः हन्ति गच्छतीति विचि अलिहन वृश्चिकराशिगतो मश्चन्द्रस्त्राणं विपद्रक्ष. को न भवति वृश्चिकराशौचन्द्रस्य नीचत्वात् दौर्बल्य मिति गणितानुयोगः ।
६६-अलिः सुरापुष्पलिहोरित्यनेकार्थवचनादलि सुरा, तां जहाति अलिहं सुरावर्जकम् मुराया उपलक्षणत्वात् मांसाद्यपि ग्राह्यम्, मद्यादिवर्जकम्, अन्स : स्वरूपं येषान्तानि अलिहान्तानि श्राद्धकुलानि, तेभ्योनमः उद्यमो भवतु, श्राद्धकुलानि उदितानि सन्तीत्यर्थः ॥ ।
६८-कश्चिच्छेवोक्ति-हम् अहम्, रेरामविषये, नमोनमस्कारम् अताणम् प्रतन्वम; कृतवान् इत्यर्थः, दशब्देनराम उच्यते, एकाक्षर मालायाम, अतन्व: मिति हस्तन्युत्तमैकवचः, (५) अकारः पादपूरणे ॥
६८-कश्चिज्जैनो वक्ति अहं रामे नमः नातन्वम्, अकारोनिषेधे, अमानोनाः प्रतिषेधवाचकाः इतिमाला ॥
६९-नमो धरहंताण।। नं बन्धनं मीग श बन्धने हिंसायाम, मीनाति हिनस्ति उप्रत्ययेनमो वंधच्छोटको वन्दिमोक्षकरः, सवर्तते, किम्भूता. अर हंता रो नरः नर: अरः, अमयो देवइत्यर्थः, अरान देवान् भनक्तीति अरभन् (६)दैत्या,तेभ्यः, तायड् संतानपालनयोः, तायते इति ताः क्विपि ग्वोःय्वियिति
१-इयम्पूर्वोक्ता ॥२-व्याख्यानं कुर्वन्तिइति व्याख्यानयन्तस्तैः ॥ ३-रलयोरैक्येन अरिशब्देनालिगृहीतः ॥४-अन्यत्र "हन्" धातुः । ५-लङि उत्तमपुरुषक वचने रूप. मित्यर्थः ॥६-विचि रूपम् ।
Aho ! Shrutgyanam