________________
द्वितीय परिच्छेद ॥
किम्भूतं नमोदालि-नमः प्रवीभावस्तेन उत्प्रबला उद्धता अलयो भ्रमरा यत्र एवं विधम्, अनुस्वाराभावश्चित्रत्वात्, रलयोरैक्यञ्चतस्मादेव [१] ॥
9-नमो अरि, नमनमत् उदरं, नमोदरं नमोदरंविदयते यस्य तन्त्रमोदरि, अभक्षाकान्तोदरं भिक्षाचर २] वन्दमित्यर्थः, तदर्तते, किम्भूतं हन्ताण-हन्त शब्देन भिक्षा उच्यते, देशीभाषया हन्त भिक्षा; तया आनं जीवनं यस्य हन्तानम् ॥
८- भी अ शब्देन प्रश्रवणस्, यदुक्तम् "अणहारो मो अनिंबाई” इति, प्रश्रवणस्य लिहः पानकारी, लिहीक प्रास्वादने तस्यैवं विधकष्टकर्तुरपि त्राणं शरण न स्यात्, ज्ञानं विनेत्युपस्कारः, (३)सेपिस्काराणि सूत्राणि भवन्तीतिन्यायः ॥
-मौकलिर्वायसः, तस्य हन्ता घातकः, तस्य पानं जीवनं न स्यात् लोके हि एवं रूढिर्वायसस्य भक्षकश्चिरजीवी स्यात्, तत्रायमर्थो न समर्थः तस्य हननेऽपि अधिकं जीवनं नैवेत्यर्थः ॥ ___१०–हन्ताणं-भानि नक्षत्राणि तेषां त्राणं रक्षणं यस्य, (४) सर्वनक्षत्रत्राता, चन्द्र इत्यर्थः, “पश्यत”इति क्रियाध्याहारः, चन्द्रं किम्भूतं नमोदारि (१) ! बुद्धि मोदो हर्षः, भारः प्रापणम्, आरो विद्यते यस्यस प्रारी, बुद्धिमोदयोरारी, शुभे चन्द्रे हि शुभा बुद्धिहर्षश्च प्राप्यते, (६) पारि इत्यत्रानुस्वाराभावो न दोषाय, चित्रत्वात्, ख ध प ध भां हः इत्यादौ भकारस्य हकारः, क्वचिदादावपि भवतीति वचनात्, बाहुलकाद्वा॥ ___ १९–त्राणं सत्पुरुषशरणं वर्तते, किम्भूतं--नमोदाह-नोज्ञातं मोदी हर्षस्तयोरह योग्यम् ॥
१२–तानं वस्त्रम्, लोके हि तानकयोगाद्वस्त्रनिष्पत्तिः, कारणे कायौं. पचारात्(७) तानं वस्त्रम्, किम्भूतं-नमो अरिहं ८)-नृणां मनुष्याणां मा शोभा तस्या उदह भशं योग्यम्, मनष्य शोभाकारि इत्यर्थः ॥
१३-हन्त इतिखेदे, नम नमत् कृशमुदरं यस्याः सा नमोदरी, कृशो. १-चित्रत्वादेव ॥ २-भिक्षाचरा भिक्षुकाः॥३-अवशिष्टं पदम् ॥-४"यस्मात्" इतिभवितव्यम्॥५-वक्ष्यमाणव्युत्पत्त्या “नमोदारिणम्" इति भवितव्यम्॥ ६-"आरि" इत्यारभ्य "चित्रत्वात्” इत्यन्तः पाठो ग्रन्थकर्तुमास्पदः॥ ७-उपचारो व्यवहारः ॥ ८-" नृमोदाहम् ” इति संस्कृतमवगन्तव्यम् ॥
Aho! Shrutgyanam