________________
अथ द्वितीयःपरिच्छेदः ।
पण्डित श्रीविनयसमुद्रगणि शिष्येण पण्डित गुणरत्न मुनिना संस्कृतभाषायायाम्प्रोक्ताः "णमोअरिहंताण" इत्याद्यपदस्य दशोत्तरशतमर्था भाषानुवादसहिता लिख्यन्ते ॥
अब पण्डित श्री विनय समुद्र गणिके शिष्य पण्डित गुणारत्न मुनिके संस्कृत में कहे हुए "णमो अरि हंताणं” इस प्रथम पदके ११० अर्थ भाषानवाद सहित लिखे जाते हैं। (१)-नोविनय समुद्रगणिगुरुभ्यो नमः ॥
नमोअरहताणं ॥ १-नमोऽर्हद्भ्यः, इति मुख्योऽर्थः ॥
२---अरयो वैरिणास्तेषां हन्तारोऽरि हन्तारः, सर्ववैरि विनाशकारचक्रवर्तिन इत्यर्थः, तेभ्योनमोअस्तु, इति तत्सेवकवचः ॥
३-अथवा भरा विद्यन्ते यत्र तदरिचक्र, तेनहन्तारो वैरिविनाशकाश्चक्रवर्तिन इत्यर्थः, तेभ्योनमोऽस्तु ॥
४-हो जलं तस्यत्राणं रक्षणं सरोवरमित्यर्थः, तद्वर्तते, किम्भूतं मोदो हर्षस्तस्य अरिरिवारिः शोकः न विदयते मोदारिः शोको यस्मात् तम
मोदारि, नखादिगणान्नमोऽवस्थानं, प्रक्रियां नातिविस्तरामित्यादिवत्॥ ५-अरिचक्र हन्तिगच्छति प्राप्नोति, इति अरिहं, चक्रधरं, विष्णु नम इति
क्रियापदं पञ्चम्या (२) मध्यम पुरुषैक वचने, किम्भूतं विष्णुम्-त्राणं शरण भूतं तत्सेवकानाम्, प्रो इति सम्बोधने ॥
६-हो जलं तस्मात्तानो विस्तार उत्पत्तिर्यस्य तत् हतानं, कमलं वर्तते, १- ग्रन्थकर्तुः कृतिरविकला लिख्यते भ्रमास्पद विषयेषु टिप्पण्या खमतम्मया प्रदर्शितम् ॥ २-लोट् लकारस्य ।
Aho! Shrutgyanam