________________
प्रथम परिच्छेदः ॥
(४५)
जो गुणइ अणणु पुवी, भंगे सयले वि सावहाण मणी ॥ दढ रोस वेरिएहि, वद्धोवि समुच्चए सिग्धं ॥२८॥ एएहिं अभिमंतिअ, वासेणं सिरिसिरि वत्त मित्तेण ॥ साइणि भूअप्पमुहा, नासंति खणेण सत्रगहा ॥२९॥ अववि अउवसग्गा, रायाइ भयाई दुट्ठरोगाय ॥ नवपय अणाणुपुषी, गुणणेणं जंति उवसामं ॥३०॥ तवगच्छ मंडणाणं, सीसो सिरिसोम सुंदर गुरुणं ॥ परमपय संपयत्थी, जं पइ नव पय थुयं एयं ॥३१॥ पञ्जनमुक्कार थुयं, एयं सयं करंति संझमवि ॥ जोझएइ लहइसो, जिणकित्तिअमहिमसिद्धि सुहं ॥३२॥ संस्कृतम्-एवमानुपूर्वी प्रमुखान् (१) भङ्गान् सम्यग विज्ञाय यस्तु।
भावेन गुणति नित्यं, ससिद्धिसुखानि प्राप्नोति ॥२६॥ यत् पारमासिक(२) वार्षिक (३) तपसा तीव्रण क्षीयते पापम्॥ नमस्कारानानुपूर्वी, गुणेन (४) तद्वत् (५) क्षणार्द्धन ॥२७॥ यो गुणत्यनानुपूर्वी, भङ्गान् सकलानपि सावधानमनाः(६)॥ दृढरोष (७) वैरिभिः, बद्धोऽपि स मुच्यते शीघुम् ॥२८॥ एतैरभिमन्त्रित, वासेन श्रीश्रीवेष्टमात्रेण ॥ शाकिनीभूतप्रमुखा, नश्यन्ति क्षणेन सर्वग्रहाः ॥२८॥ अन्य ऽपिचोपसर्गा, राजादिभयानि दुष्टरोगाश्च ॥ नवपदानानुपूर्वी, गुणनेन यान्त्युपशमम् ॥३०॥ तपागच्छमण्डनानां, शिष्यश्रीसोमसुन्दरगुरूणाम् ॥ १-आनुपूादीन् ॥ २-षण्मासे भवं पाएमासिकम् ॥३-वर्षेभवं वार्षिकम्।' ४नमस्कारस्यानुपूर्व्या गुणनेन ।। ५-तत् ।। ६-सावधानमनो यस्य सः ॥७-दृढ़ोरोषो येषान्ते दृढ़रोषाः एवम्भूतैर्वैरिभिः ॥ . ..
Aho! Shrutgyanam