________________
प्रथम परिच्छेद ।।
(४१) मादौ दत्वा गणने त्रिकाकान्ते कोष्ठे लब्ध एककः, सर्व लब्धाङ्कमीलने (१) जाता २०, ततोऽयं विंशतितमो भङ्गः । ज्येष्ठं ज्येष्ठ मंकमादौ कृत्त्वाग्धस्तन कोष्ठकाद् गणानेऽपीयमेव (२) संख्या, (३) यथा-पञ्चमपंक्तौ दृष्टः पञ्जका, ततः सर्वज्येष्ठ (१) मेककमादौ कृत्वाग्धस्तन कोष्ठकाद् गणने पञ्चकाक्रान्त कोष्ठे(५) लब्धं शून्यम्, चतुर्थ पंक्तौ दृष्ट एककः, तं ज्येष्ठत्वादादौ कृत्वाग्धस्तन कोष्ठकाद् गणने लब्धा एककाक्रान्त कोष्ठेग्टादश, तृतीय पंक्तौ दृष्टश्चतुष्का, सर्वज्येष्ठमप्येककं पूर्वस्थितत्त्वेनमुक्त्वा ज्येष्ठं द्विकमादौ दत्त्वाग्यस्तनको. Fठकाद् गणने चतुषकाक्रान्तकोष्ठे लब्धं शून्यम् , द्वितीयपंक्तौदृष्टो द्विकोपत्रांपि प्रोक्तरीत्या ज्येष्ठमेककं मुक्त्वा द्विकं ज्येष्ठमादौ दत्त्वा गणने द्विकाक्रान्त कोष्ठे लब्ध एका, पाद्यपंक्ती ज्येष्ठौ एककद्विको मुक्त्वा त्रिक ज्येष्ठमादौ दत्त्वा गणने त्रिकाक्रान्तकोष्ठे लब्ध एकः, एक लब्धाङ्कमीलने जाताविंशतिः, द्वितीयमुदोहरणं यथा-५४३२१ अयंक तिथ इति पृष्टे-अन्त्यपंक्तौ द्रष्ट एक, सर्वलघु पञ्चकमादौ दत्त्वा उपरितन कोष्ठकाद् गणने एकाक्रान्त कोष्ठे ल. उधाषगणवतिः, चतुर्थपंक्तौ दृष्टोद्विक, प्राग्वद् (६) गणने द्विकाक्रान्त कोष्ठे लब्धा अष्टादश, तृतीयपंक्तौ दृष्टस्त्रिका, प्राग्वद् गणने द्विकाक्रान्त कोष्ठे लब्ध एकः, सर्वलब्धमोलने (७) जातं विंशत्युत्तरं शतम्, ततो विंशत्युत्तर शतसंख्योऽयम्भङ्गः इति वाच्यम्, एवं ज्येष्ठमङ्कमादौ दत्त्वाग्धस्तनकोष्ट केभ्यो गणनेऽपीयमेव (८) संख्या, (९) यथाऽन्त्यपंक्तौ दृष्ट एकः, सर्वज्येष्ठंतमादी दत्त्वा गणने एकाक्रान्तकोष्ठे लब्धाः ९६, चतुर्थपंक्तौ पूर्वस्थितत्त्वेन ज्येष्ठमेककं मुक्त्वा द्विकं ज्येष्ठमादौ दत्वा प्राग्वद् गणने [१०] द्विकाक्रान्त कोष्ठे [१९]लब्धाः १८, एवं तृतीयपंक्तौ पूर्वस्थितावेकद्विको मुक्त्वा त्रिकमादौ दरवा गणने तदाक्रान्ते[१२] लब्धाः ४, द्वितीयपंक्तावेककद्विक त्रिकान् ज्ये ठा. नपि पूर्व स्थितत्त्वेन मुक्त्वा शेषं ज्येष्ठं चतुष्कमादौ दत्त्वा गणने लब्ध एकः, एवमाद्यपंक्तौ पञ्चकाक्रान्तस्थाने लब्ध एकः, सर्वमीलने[१३]जातम् १२० । अथ तृतीयमुदाहरणम्-१२३४५ अयं कतिथ इति पृष्टे, सर्वलघु [१४] पञ्चकमादि
१-सर्वेषां लब्धाङ्कानां संयोगे॥ २-पूर्वोक्त व ॥३-भवतीति शेषः ॥ ४-सर्वेभ्यो ज्येष्ठम् ॥५-पञ्चकयुक्त कोष्ठे ॥६-पूर्वरीत्या ॥७-सर्वेषां लब्धानां संयोजने॥८-पूर्धा. कध ॥ १-भवतीति शेषः ॥ १०-गणनायांकृतायाम् ॥ ११-द्विकयुक्तकोष्ठे ।। १२ त्रिकाक्रान्ते ।। १३-सर्वेषां संयोजने ॥ १४-सर्वेभ्यो लघुम् ॥
Aho! Shrutgyanam