________________
(४०)
श्रीमन्त्रगजगुणकल्पमहोदधि वहां [१] लिखना चाहिये; पहिली पंक्तिमें पूर्व स्थापित होनेके कारण सर्व ज्येष्ठ एक और द्विकको छोड़कर ज्येष्ठ त्रिकको आदिमें करके गिननेपर अशाक्रान्त स्थानमें त्रिक स्थित है। इसलिये उसे [२] वहां लिखना चाहिये, ३२१५४ ऐसा तीसवां रूप जानना चाहिये, इसी रीतिसे नष्ट के सब रूपों को जान लेना चाहिये ॥२४॥ मूलम् -उद्दिट्ट भंग अॅक, प्पमाण कोटेसु संति जे अंका॥
उद्दि भंग संखा, मिलिएहिं तेहि कायवो॥२५॥ संस्कृतम्-उद्दिष्टभङ्गाङ्क, प्रमाण कोष्ठपुसन्तियेऽङ्काः ।। . उद्दिष्टभङ्गसंख्या, मिलितैस्तैः कर्तव्या॥२५॥ ___भाषार्थ-उद्दिष्ट भङ्गके अटोंके प्रमाण कोष्ठों में जो अङ्क हैं उन सब को मिलाकर उद्दिष्ट भङ्ग की संख्या करनी चाहिये ॥२५॥
स्वोपज्ञवृत्ति-अथोद्दिष्टे करण [३] माह ----
उद्दिष्टो[४]यो भङ्गस्तस्य येडा नमस्कार पदाभिज्ञानरूपा एकद्वित्रिचतुरादि काः; [२] तत्प्रमाणास्तत्संख्यास्तावतिया इत्यर्थः, ये कोष्ठास्तेषु येण्डा परिवर्ताङ्का सन्ति; नः सर्वैरेकत्र मिलितैरुद्दिष्टभङ्गस्य संख्या स्यात, उदाहरण यथाः ३२४१५ अपंकतिथो भङ्ग इति पृष्ट केनचित्, अत्र पञ्चमपंक्तौ दृष्टपञ्चक, सर्वलघु [६] पञ्चकमादौ दत्त्वा उपरि तनकोष्ठकाद् गणाने [७] शून्यकोठके स्थितः पञ्चकस्ततोऽत्रनकिञ्चिल्लभ्यते, चतुर्थपंक्तौ दृष्ट एकका पूर्व पञ्चमपंक्ती स्थितत्वेन पञ्चक,लघुक्रमागतमपि [८] त्यक्त्वाचतुष्कं लघुमादी दरवागणने एककाक्रान्तकोष्ठकसत्का []लब्धाः१८,तृतीयपंक्तौ दृष्टः चतुष्का माग्वत् (१०) पञ्चक त्यक्त्वालघु चतुष्कमादौ दत्वा गणने चतुष्काक्रान्तको. ष्ठकसत्कं [१९] लब्धशून्यम्, द्वितीयपंक्तौ दृष्टोद्विकः, ततः प्रोक्तरीत्या पञ्चकचतुष्को लघू अपि त्यक्त्वा लघु त्रिकमादौ दच्या गणने द्विकाक्रान्तकोष्ठे लब्धएककः प्रोद्यपंक्तौ दृष्टखिकः, ततः प्राग्वत् पञ्चकचतुष्को मुक्त्वा त्रिक
१-अक्षाकान्त स्थान में ॥ २-त्रिक को॥ ३-क्रियाम, रीतिम् ॥४-कतिथ ॥ ५-आदिशब्देन पञ्चादि ग्रहणम् ॥६-सर्वेभ्यो लघुम् ॥ ७-गणनायां कृतायाम् ॥ ८क्रमेणायातमपि ॥ १-एककयुक्त कोष्ठस्थिताः ॥ १०-पूर्वरीत्या ॥११-चतुष्कयुक्त कोष्ठस्थितम् ॥
Aho! Shrutgyanam