SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) श्रीमन्त्रराजगुणकल्पमहोदधि ॥ भाषार्थ - प्रथम पंक्ति में एक ( रक्खो ), अन्य पंक्तियों में आादि (१) कोष्ठों में शून्य ( रक्खो ), द्वितीय कोष्ठों में परिवर्त्ताङ्कों को ( रक्खो ) तथा शेष कोष्ठों में द्विकादि गुणित (२) अङ्कों को रक्खो ) ॥२०॥ - अथ कोष्ठकेषु अङ्कस्थापनामाह' स्वोपज्ञवृत्ति यादिपंक्तौ प्रथमकोष्ठके एक एव स्थाप्यः, अन्यासु द्वितीयादिपंक्तिश्वाद्यकोष्ठकेषु शून्यान्येव स्थाप्यानि द्वितीयेषु कोष्ठकेषु परिवर्त्ताङ्काः स्थाप्याः तथा तृतीयकोष्ठकेषु त एव (३) द्विगुणाः चतुर्थकोष्ठकेषु त एव त्रिगु· णाः पञ्चमेषु चतुर्गुणाः षष्ठेषु पञ्चगुणाः सप्तमेषु षङ्गुणाः श्रष्टमेषु सप्तगुणाः नवमे कोष्ठष्टगुणाः, (४) कोष्ठकपंक्तिस्थापनायन्त्रकमिदं यथाः १ ० ० २ ४ ० १२ १८ २४ ४८ ७२ ६६ ० १२० ३६० ४८० - ६०० २४० १४४० १००८० ० ० ७२० ५०४० Aho! Shrutgyanam २१६० १५१२० २८८० २०१६० ० ४०३२०, ३५२८० ८०६४० १२०६६० ३६०० २५२०० २०१६०० १६१२८० ४३२० | ३०२४० २४१६२० २८२२४० ३२२५६० ॥२०॥ १-प्रथम॥ २-दो आदि अङ्कोंसे गुणाकिये हुए ॥३-परिवर्त्ताङ्क॥४-स्थाप्याः इतिशेषः॥
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy