________________
( ३२ )
श्रीमन्त्रराजगुणकल्पमहोदधि ॥
भाषार्थ - प्रथम पंक्ति में एक ( रक्खो ), अन्य पंक्तियों में आादि (१) कोष्ठों में शून्य ( रक्खो ), द्वितीय कोष्ठों में परिवर्त्ताङ्कों को ( रक्खो ) तथा शेष कोष्ठों में द्विकादि गुणित (२) अङ्कों को रक्खो ) ॥२०॥ - अथ कोष्ठकेषु अङ्कस्थापनामाह'
स्वोपज्ञवृत्ति
यादिपंक्तौ प्रथमकोष्ठके एक एव स्थाप्यः, अन्यासु द्वितीयादिपंक्तिश्वाद्यकोष्ठकेषु शून्यान्येव स्थाप्यानि द्वितीयेषु कोष्ठकेषु परिवर्त्ताङ्काः स्थाप्याः तथा तृतीयकोष्ठकेषु त एव (३) द्विगुणाः चतुर्थकोष्ठकेषु त एव त्रिगु· णाः पञ्चमेषु चतुर्गुणाः षष्ठेषु पञ्चगुणाः सप्तमेषु षङ्गुणाः श्रष्टमेषु सप्तगुणाः नवमे कोष्ठष्टगुणाः, (४) कोष्ठकपंक्तिस्थापनायन्त्रकमिदं यथाः
१
०
०
२
४
०
१२
१८
२४
४८
७२
६६
०
१२०
३६०
४८०
-
६००
२४० १४४० १००८०
०
०
७२० ५०४०
Aho! Shrutgyanam
२१६० १५१२०
२८८० २०१६०
०
४०३२०,
३५२८०
८०६४०
१२०६६०
३६०० २५२०० २०१६००
१६१२८०
४३२० | ३०२४० २४१६२०
२८२२४०
३२२५६०
॥२०॥
१-प्रथम॥ २-दो आदि अङ्कोंसे गुणाकिये हुए ॥३-परिवर्त्ताङ्क॥४-स्थाप्याः इतिशेषः॥