________________
(२२)
श्रीमन्त्रराजगुणकल्पमहोदधि ॥ चतुर्थपंक्तिपरिवर्तन षट्करूपेण भागे किमपि न लभ्यते (१) ततोऽत्र चतुर्थपंक्ती एकमपि रूपं मतं नास्ति; अतोऽन्त्यः पञ्चक एव नष्टस्थाने लेख्यः, ततस्तृती. यपंक्ती शेषस्य द्विकस्य परिवर्तन व्यरूपेणा भागे लब्ध एकः, शेषं शन्यम् ततो लब्धमेकहीनं क्रियते; जातं लब्धस्थाने शून्यम्, अतस्तृतीयपंक्तावकमपि रूपं गतं मास्ति, ततः पञ्चकस्य चतुर्थपंक्तौ स्थापितत्त्वेन पुनः स्थापने समय भेदः (२) स्यादिति तं (३) मुक्त्वाअन्त्योऽङ्कश्चातुक एव स्थाप्यः, शेषौ २१ रूपावत्क्रमेण स्थाप्यो, यथा २१४५३ इदम्पञ्चाशत्तमं रूपम् । पञ्चममुदाहरणं यथा पञ्चषष्टितम रूपं नष्टम् ततः पञ्चषष्टेरन्त्यपरिवर्तेन भागे लब्धौ हौ, ततः पञ्चकचतुष्करूपी द्वौ अङ्कौ गतौ, ताभ्यामग्रेतनस्त्रिको नधाने लेख्यः, शेषाणां सप्तदशामां चतुर्थपंक्तिपरिवर्तन भागे लब्धौ द्वौ पञ्चकचतुष्करूपावत्र द्वौ अङ्कौ गतौ तदतनखिकश्चेत् स्थाप्यते तदा समयभेदः (४) स्यादिति तं (५) मुक्त्वा द्विकः स्थाप्यः, शेषाणाम्पञ्चानां तृतीयपंक्तिपरिवर्तन भागे लब्धौ छौ; शेष एकः, अत्रापि पञ्चकचतुष्को द्वौ गतो, तदतनयोखिकायोः स्थापने समयभेदः स्यादिति तौ (६) त्यक्त्वा एककः स्थाप्यः, एकशेषत्वात् शेषौ द्वौ अनी क्रमेण स्थाप्यो, यथा ४५१२३ इदम्पञ्चषष्टितम रूपम् तथा षष्ठमुदाहरणं यथासप्तमं रूपं नष्टम् तत्र सप्तानामन्त्यपरिवर्तन चतुर्विशत्या भागो नाप्यते, (७) सतोत्रैकमपि रूपं गतं नास्ति पञ्चक एव स्थाप्यः । अथ सप्लानां चतुर्थपंक्तिपरिवर्तन पट्करूपेण भागे लब्ध एकः, शेषश्चैकः, तत एको:त्योकोऽत्र गतः, “नटुद्दिविहाणे” इत्यादिवक्ष्यमाणगाथया वर्जितत्वात् पञ्चमपंक्तिस्थितः पञ्चको गतमध्ये न गरायते, ततोऽन्त्याङ्कोऽत्र चतुष्करूप एव गतः तदनेतनस्त्रिकश्च नष्टस्थाने लेख्यः, एकशेषत्त्वात् शेषा अंका क्रमेण लेख्याः , यथा १२४३५ । अथ सप्तममुदाहरणं-तत्र एकचत्वारिंशत्तमं रूपं नष्टम्। एकचत्वारिंशतोऽन्त्यपरिवर्तन भागे लब्ध एकः, तत एकोऽन्त्योऽङ्कः पञ्चको गतः तदनेतनश्चतुष्को नष्टस्थाने लेख्यः, ततश्चतुर्थपंक्तिपरिवर्तन ६ रूपेण शेषसप्तदशानां भागे लब्धौ द्वौ, नठुद्दिद्रुत्यादिगाथया वर्जितत्वाच. सुष्कं टालयित्वा शेषावन्त्यादारभ्य द्वावको पञ्चकत्रिकरूपी गती, तदने ततो
१ द्विके पट्करूपस्यभागासम्भवादित्यर्थः॥ २-सदृशाङ्कस्थापनाः॥३-पञ्चकम् ॥ ४-सदशाङ्कस्थापना ॥५-त्रिकम् ॥६-त्रिकद्विको ।। ७-न सम्पते ॥
Aho! Shrutgyanam