________________
प्रथम परिच्छेद ॥
(२१) प्रथमादिपंक्तिषु तथा यदि शेषं शून्यं स्यात् सदा लब्धाङ्क एकेन हीनः कार्यः, तत एकहीनलब्धाङ्कसंख्या अन्त्यादयोऽङ्कास्तस्याम्पंक्ती गता ज्ञेयाः; पूर्व स्थापिताः सम्प्रति उत्थिता (२) इत्यर्थः तेभ्यः पश्चामपूा अग्रेतनं नटं रूपं शेयमिति प्रागवत् लिखितनष्टरूपेभ्यः शेषा अङ्काः प्रथमादिपंक्तिषु उरकमेण (२) लेख्याः ।
अत्र पञ्चपदीमाश्रित्योदाहरणं यथा-त्रिंशत्तमं रूपं नष्टम् तत् कोदृशमिति केमापि पृष्टम्, ततोऽन्नत्रिंशदम्त्यपरिवर्तन चतुर्विंशतिरूपेण भज्यते, (३) लब्ध एकः, शेषाः षट्, ततोऽत्र पचमपंक्तौ पञ्चकरूपमेकं रूपं गतम्, कोऽर्थः-चतुषिशति वारान् स्थित्वा सम्प्रति पंक्तित उत्थितमित्यर्थः, तस्माच्च पश्चानुपूाज्यतमं चतुष्कसपं नष्टं शेयम्। सम्प्रति वर्तते इत्यर्थः, अतः चतुष्को नष्टस्थाने पञ्चमपंक्ती स्थाप्यः, तथा शेषस्य षट्कस्य चतुर्थपंक्ति सत्केन षटकरूपपरिवर्तन भागे लब्ध एकः, शेषस्थाने शून्यम् ततो लब्धमेकहीनं क्रियते जातं लब्धस्थाने शून्यम्, ततश्चतुर्थपंक्तावयाप्येकमपि रूपं गतं नास्ति, ततोऽन्त्यमेवपदम्पञ्चकं रूपं नष्टं शेयम्, शेषा शटा एकद्विकनिका सरक्रमेण स्थायाः, यथा ३२३५४ इदं त्रिंशत्तमं रूपं शेयम् । अथ द्वितीयमुदाहरणं यथा-चतुर्विंशतितमं रूप नष्टं तत् कीद्वशमिति पृष्टे चतुर्विशरन्त्यपरिवर्तन २४ रूपेश भागे लब्ध एकः, शेषं शून्यम्, ततःपूर्वोकयुत्तया (४) शून्यशेषत्वात् लब्धमेकहीनं (५) क्रियते; जातं लब्धस्थानेऽपि शून्यम्, ततः पञ्चमपंक्तावद्याप्येकमपि रूपं गतं नास्ति, ततोऽन्त्य एव पञ्चक रूपोऽङ्कः स्थाप्यः, शेषाङ्का एकतिकनिकचतुष्का उत्क्रमात् .(६) स्थाप्याः, यथा-४३२१५ इदं चतुर्विंशतितम रूपम् । तृतीयमुदाहरणं यथा-सप्तनवतितमं रूपं नष्टम् ततः सप्तनवतेरन्त्यपरिवतन २४ रूपेण भागे लब्धाश्चत्रवार, शेष एकः; अतः पञ्चमपंक्तावन्त्यादयश्चरवारोङ्का गता ज्ञेयाः, तेभ्योऽग्रेतन एकको नष्तस्थाने लेख्य; एकशेषत्वात्शेषाङ्काः क्रमात् (७) लेख्याः; यथा २३४५१ इदंसप्तनवतितम रूपम् अथ चतुर्थ मुदाहरणं यथा-पञ्चाशत्तमं रूपं नष्टम्, ततः पञ्चाशतोऽन्त्यपरिवर्तन २४ रुपेण भागे लब्धौ धौ, ततोऽन्त्यपंक्तावन्टयादारभ्य धावती गतो, तदतनखिको नष्टस्थाने लेख्यः, तथा शेषस्य द्विकस्य
१ निष्क्रान्ताः ॥२ क्रमविहाय ॥ ३-त्रिंशतिचतुर्विशतेर्भागो दीयत इत्यर्थः, एषमनोपि विज्ञेयम् ॥ ४-पूर्वकथितरीत्या ॥५ एकेन हीनम्॥ ६ उत्क्रमेण ॥ ७ क्रमेण ॥
Aho ! Shrutgyanam