________________
(१६)
श्रीमन्त्रराजगुणकल्पमहोदधि॥
पण सहस्स चालीसा
चत्त सहस्सा तिसय वीसा ॥ ११ ॥ संस्कृतम्-एक एको द्वौ षट् चतुर्विशतिः
विंशत्युत्तरशतश्च सप्तशतानि विंशतिः ॥ पंच सहस्राणि चत्वारिंशत्
चत्वारिंशत्सहस्राणि त्रीणि शतानि विंशतिः।१२। भाषार्थ-एक, एक, दो, छः, चौबीस, एक सौ बीस, सात सौ बीस, पांच सहस्र चालीस तथा चालीस सहस्र तीन सौ बीस ॥ ११ ॥
स्वोपज्ञवृत्ति-अथैतानेवं परिवर्तान् पूर्वानुपूर्व्य गाथावन्धेनाह ॥११॥
दीपिका-इन्हीं परिवतों को पूर्वानुपूर्वी के द्वारा गाथावन्ध से कहा है ॥ ११॥
मूलम्-परिवहकपमाणा
अहो अहो अंतिमाइपंतीसु॥ अंतिमपभिई अंका ठविज्ज वज्जिअ समयभेयं ॥१२॥ जा सयलभंगसंखा नवरं पंतीसु दोसु पढमासु ॥ कमउक्कमो दुन्हवि
सेसे अंके ठविज्जासु॥१३॥ संस्कृतम्-परिवर्ताकप्रमाणाः
अधोधोऽन्तिमादिपंक्तिषु ॥ अन्तिमप्रभृत्यंकाः स्थापनीयाः वर्जयित्वा समयभेदम् ॥ १२ ॥
१ पूर्वोक्तानेव ॥२-आनुपूत्यर्थः ॥ ३-गाथारचनया ॥
Aho! Shrutgyanam