SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रथम परिच्छेद | यावत् सकलभङ्गसंख्या, नवरंपङ्क्त्योद्वयोः प्रथमयोः ॥ क्रमोत्क्रमतो द्वयोरपि शेषा अङ्काः स्थापनीयाः ॥ १३ ॥ भाषार्थ - नीचे नीचे अन्तिम (१) आदि (२) पंक्तियों में परिवर्ताङ्कों की संख्या का यह प्रमाण है, समय भेद को छोड़कर अन्तिम श्रादि ङ्क की स्थापना करनी चाहिये ॥१२॥ जहां तक कि सब भङ्गों की संख्या पूर्ण हो जावे, हां यह विशेषता है कि प्रथम दो पंक्तियों में दोनों के पूर्ण होने तक शेष प्रक्कों की क्रम और उत्क्रम (३) से स्थापना करनी चाहिये ॥१३॥ स्वोपज्ञवृत्ति- - मथ परिवृत्तः (४) प्रस्तुतां (५) मस्तारयुक्ति (६) गाथाधये (9) नाहः ( १७ ) - स्वस्वपरिवर्त्ता प्रमाणांस्तत्संख्या तुल्य वारान् पश्चानुपूर्व्या आदिषु पंक्तिषु अन्त्यप्रभृती (८) नङ्कानथोऽधः स्थापयेत्, समयभेदं [९] वर्जयित्वा (१०) सफलभङ्गसंख्यापूर्ति यावत्, नवरम् प्रथमपंक्तिद्वये प्रथम द्वितीयपंड क्तयोरित्यर्थः, शेषमङ्कयं क्रमोत्क्रमाभ्यां (११) स्थाप्यम् (१२) पञ्च पदान्याश्रित्य भावना (१३) यथा भान्त्या पंक्तिः पञ्चमी, तस्याश्च चतुर्विंशतिरूपः परिवर्साङ्कः ततश्चतुर्विंशतिवारानन्त्योऽङ्कः, पञ्चकरूपः स्थाप्यः, ततश्चतुष्क त्रिकद्विकैककाः क्रमे चतुर्विंशतिं चतुर्विंशतिवारानधोऽधः स्थाप्याः, यावज्जाता सकलभङ्गसंख्या विं शत्युत्तरशतरूपा सम्पूर्णा, ततश्चतुर्यपंक्ती षट्करूपः परिवर्तङ्कः, समयमेदकारिणमन्त्यमपि पञ्चकं मुक्त वा चतुष्कत्रिक विकेककाः षट् षट् वारान् स्थाप्योः षट् षट् वारान् पञ्चकः स्थाप्यः, ततः समयभेदकरं चतुष्कं मुक्त्वा त्रिकद्विककाः षट् षट् संख्यान् वारान् स्थाप्याः ततः समयभेदकरं त्रिक मुकवा पञ्चचतुष्क विकेकाः षट् पट् संख़्या स्वाप्या: ततः समयभेदकरं द्विकं सुतवा पञ्चकचतुष्क त्रिकैककाः षट् षट् संख्याः १-पिछली ॥ -२आदि शब्द से अन्तिम से पूर्वादि को जानना चाहिये ॥ ३-क्रम को छोड़ कर ॥ ४- परिवर्साङ्कः ॥ ५ प्रसताम् पूर्वोक्ताम् ॥ ६- प्रस्तारस्य विधिम् ॥ ७द्वाभ्यां गाथाभ्याम् ॥ ८- अन्त्यादीन् ॥ ६-सदृशाङ्कस्थापनाम् ॥ १० मुक्त वा ॥ ११'क्रमेण उत्क्रमेण च ॥ १२. रक्षणीयम् ॥ १३- क्रियते इतिशेषः ।। २ Aho! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy