________________
प्रथम परिच्छेद ॥
एककस्य सर्वज्येष्ठत्वेन ततोऽपरज्येष्ठाभावात् न किञ्चित्तदधः स्थाप्यते, ततो द्विकस्यैकको ज्येष्ठः स्यादतः स तदधः स्थाप्यते, "अग्रत उपरीति" उपरितनपंक्तिसदृशोऽङ्कराशिः ३४५ रूपः स्थाप्यते, शेषोऽत्र द्विकः, ततः स पूर्व स्थाप्यः, जाता द्वितीया पंक्तिः २१३४५, अथ तृतीयपंक्तौ श्राद्यस्य द्विकस्य एकको ज्येष्ठोऽस्ति, परं तस्मिन् स्थाप्यमाने अग्रत उपरितनांक १३४५ रूपस्थापने सदृशांकस्थापनारूपः समयभेदः स्यात् ततो द्विको मुच्यते, एककस्य च ज्येष्ठाभावात् त्यागः, तत एककं द्विकञ्च मुक्त्वा त्रिकस्य ज्येष्ठो द्विकोऽस्ति स तदधः स्थाप्यते,अग्रत उपरिसदृशौ ४५ रूपावको स्थाप्यौ, पूर्वञ्च रोषावेककत्रिकी ज्येष्ठादिक्रमात् स्थाप्यौ, जाता तृतीया पंक्तिः १३२४५, अथ चतुर्थपंक्तौ एकस्य ज्यष्ठाभावात् तं मुक्त्वा त्रिकस्याधो ज्येष्ठः स्थाप्यते परं तथा समयभेदः स्यात् ततो द्विकं त्यक्त्वा सर्वज्येष्ठ एककः स्थायः, अग्रत उपरितनसदृश २४५ रूपा अंकाः स्थाप्याः, शेषश्चात्र त्रिकः, स पूर्वं स्थाप्यः, जाता चतुर्थी पंक्तिः ३१२४५, एवमनया प्रक्रियया तावत् ज्ञेयं यावच्चरमपंक्तौ पञ्चकचतुष्कत्रिकद्विकैकाः ५४३२१ जायन्ते ॥ ७ ॥
दीपिका--अब प्रस्तार को कहते हैं:
पहिले रक्खे हुए आनुपूर्वी भंग के नीचे ( यह कथन उपलक्षण रूप है, इस लिये यह भी जानना चाहिये कि पहिले रक्खे हुए अनानुपूर्वी भंग के भी नीचे ) अर्थात् दूसरी पंक्ति में ज्येष्ठ अर्थात् सर्वप्रथम अंक की स्थापना करो (“ स्थापना करो" इस क्रिया को सर्वत्र जोड़ना चाहिये ) तथा "अप्रत उपरि" यह जो कहा गया है, इस का अर्थ यह है कि ऊपर वाली पंक्ति के समान अंकसमूह रक्खा जाता है तथा पूर्व अर्थात् जहां ज्येष्ठ ( अंक ) की स्थापना की है उस से पूर्व भाग में अर्थात् पश्चात् भाग में ज्येष्ठ और अनुज्येष्ठ आदि क्रम से शेष अंकों की स्थापना करो, वक्ष्यमाण गाथा की रीति
१-एकस्याधः ॥२-द्विकापेक्षया १ ३-द्विकः ।। ४-तस्मात्कारणात् ॥ ५-टाल्यते, परिद्वियते ॥ ६-मोचनम् ॥ ७-द्विकः॥८-त्रिकस्याधः।। ६-पूर्वमेकः स्थाप्यः पश्चात्रिक इत्यर्थः ॥ १०-एककम्।। ११-ज्येष्ठो द्विक इत्यर्थः।। १२-द्विकस्थापने ।। १३-सदृशांकस्थापना || १४-त्रिकस्याधः इति शेषः। १५-अन्तिमपंक्तौ ॥ १६-पूर्व ज्येष्ठ की, फिर अनुज्येष्ट अंक की, इस क्रम से ।। १७-आगे कही
Aho! Shrutgyanam