________________
(८)
श्रीमन्त्रराजगुपकरपमहोदधि ॥
यहां पर पांच पदों को मान कर एक सौ बीस का भंग संख्या का यन्त्र सिसा जाता है, जैसे
मूलम्-अणुपुख्यिमंगहिट्ठा
जिविमग्गो उवरि सरिसं॥ पुदि जिट्ठाइकमा
सेसे मुत्तुं समयभेयं ॥७॥ संस्कृतम्-मानुपूर्वी मंगाधस्तात्,
ज्येष्ठ स्थापय अग्रत उपरि सदृशम् ॥ पूर्व ज्येष्ठादिक्रमात्
शेषान् मुक्त्वा समयभेदम् ॥ ७॥ भाषार्थ-आनुपूर्वी भंग के नीचे अगली पंक्ति में ज्येष्ठ अंक की स्थापना करो, अपर समान अंक की स्थापना करो तथा समयभेदे को छोड़ कर शेष अंकों की ज्येष्ठादि क्रम से पूर्व स्थापना करो ॥७॥
स्वोपज्ञवृति अथ प्रस्तारमाहः--
व्याख्या-आनुपूर्वाभंगस्य पूर्व न्यस्तस्य उपलक्षणत्त्वादनानुपूर्वीभंगस्यापि पूर्व न्यस्तस्य अधस्तात् द्वितीयपंक्तावित्यर्थः, ज्येष्ठं सर्वप्रथममंकम् "स्थापय" इति क्रिया सर्वत्र योज्या, तथा "अग्रत उपरीति" उपरितनपंक्तिसदृशमंकराशिमिति गम्यम् ,स्थाप्यते,तथा “पूर्वमिति” यत्र ज्येष्ठः स्थापितस्ततः पूर्वभागे पश्चाद्भागे इत्यर्थः, ज्येष्ठानुज्येष्ठादिक्रमात् शेषान् स्थापय अंकानिति गम्यम् , वक्ष्यमाणगाथारीत्या सदृशांकस्थापना समयभेदस्तं मुक्त्वा टालयित्वेत्यर्थः, तत्र पञ्चपदीमाश्रित्योदाहरणं यथा–१,२,३,४,५, एषानुपूर्वी, अत्र
१-कोष्ठक ॥ २-एक सौ बीस का भंगसंख्या का यन्त्र अभी पूर्व लिखा जा चुका है, अतः यहां पर फिर उसे नहीं लिखते हैं ॥ ३-प्रथम भंग ॥ ४-दूसरी आदि ॥ ५-समयभेद का स्वरूप आगे कहा जावेगा ॥ ६-योजनीया, प्रयोक्तव्येति यावत् ।। ७-ज्येष्ठोऽङ्कः ॥८-पूर्व ज्येष्ठं ततोऽनुज्येमित्यादिक्रमेण ।। ६-उच्यते इति शेषः ॥ १०-प्रदर्श्यत इति शेषः ।।
Aho! Shrutgyanam