________________
( १४० )
श्रीमन्त्रराज गुणकल्पमहोदधि ॥
कस्य (९) वा पणासेउ स्वाहा ॥ इयंगाथा चन्दनादिद्रव्यैः पह (२) लिखिता नवकार भणनपूर्व वार १०८ स्मर्त्तव्या पूज्या च सुगन्धपुष्पैर क्षतेवरे, सर्वभय -प्रणाशिनी, रक्षा कार्या (३) ॥
२९–एवं (४) हृत्पुण्डरीके [५] १०८ जपेत्, चतुर्थफलमासादयति ॥
२१- श्रीं गमो अरिहंताणं, प्रों रामो सिद्धाणं, यों णमो आयरियाणं, नमो उवज्झायाणं, णमो लोए सव्यसाहूणं, एसो पंचणमोक्कारी, Haaurataणासणी, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं, प्रों ह्रीं हृ फट् स्वाहा ॥ अयं रक्षामन्त्रः, नित्यं स्मरणीयः, सर्वरक्षा (६) ॥
२३-श्नों (७) ह्रीं णमो अरिहंताणं सिद्धाणं सूरीणं आयरियाणं उवज्झाया साहूणं मम ऋद्धिं वृद्धिं समीहितं कुरु कुरु स्वाहा ॥ प्रयम्मन्त्रः शुचिता प्रातः सन्ध्यायाच्च वार ३२ स्मरणीयः, सर्वसिद्धिः स्यात् ॥
२४ - नों न असि श्रा उसा नमो अरिहंताणं नमः ॥ एतं (८) हृत्पुण्डरीके (९) १०= जपेत् फलमासादयति ॥
अत्र (१०) ह्रीं णमो अरिहंताणं अरे ( आरि (११)) अरिणि मोहिणि मोहय मोहय स्वाहा ॥ नित्यं १०८ स्मर्यते, (१२) लाभो भवति ॥
२६- घण्टाकर्णो महावीरः सर्वव्याधिविनाशकः ॥ विस्फोटकभयं प्राप्त ेः (१३) रक्ष रक्ष महाबलः (१४) ॥ १ ॥ भूर्ये (१५) कु कुमगोरोचनया जाति (९६) लेखन्या कूपस्य नद्यास्तटेवा उपविश्य लिखेत्, ततोऽनेन (११) द्वितीयमन्त्रण न णमो अरिहंताणं ह्रां (१८) (ह्रीं स्वाहा, मों णमो सिद्धाणं ह्रीं स्वाहा, श्र
१- अत्र षष्ठयन्तम्परनाम ग्रहीतव्यम् ॥ २- काष्ठफलके ॥ ३- "रक्षाकारिणी " इत्येवम्पाठेन भवितव्यम् ॥ ४- पूर्वोक्त प्रकारेण ॥ ५-हृदयकमले ॥ ६-सर्वेभ्यो रक्षा भवतीत्यर्थः ॥ ७- पूर्वोक्त नवकारमन्त्रसङ्ग्रह - "ओं अरिहन्ताणं सिद्धाणं आयरि याणं उवज्झायाणं साहूणं मम रिद्धि वृद्धि समाहितं कुरु कुरु स्वाहा" इत्येवम्मन्त्रोऽस्ति ॥ ८- “ मन्त्रम्” इति शेषः ॥ ६-हृदयकमले ॥ १०- पूर्वोक्त नवकार मन्त्र
ङ्ग्रह - "ओं णमो अरुहन्ताणं अरे अरणि मोहिणि अमुकं मोहय मोहय स्वाहा” इत्येवं मन्त्रोऽस्ति, सच स्वस्त्री वशीकरणफलकः प्रतिपादितः ॥११- पाठद्वयमपि सन्दिग्धम् ॥ १२- " अयम्मन्त्रः” इति शेषः ॥ १३ - "भयप्राप्तः” इत्येवम्पाठेन भाव्यम् ॥ १४- सस्बोधनपदं स्यात्तर्हि सम्यक् ॥ १५- “ भूर्जे " इति भवितव्यम् ॥ १६- " जाति: ” “ जाती " "इति द्वावपि शब्दौ मालत्याम् ॥ १७ - वक्ष्यमाणेन ॥ १८- "हां" इत्येवमेव पाठः स म्यगवगम्यते " ह्रीं” शब्दस्याग्रे प्रयोगात् ॥
Aho! Shrutgyanam