________________
चतुर्थ परिच्छेद ॥
(१३६) १४- नाभि पद्म अ, मस्तकाम्भोजे सि, मुखाब्जे प्रा (२) (या) हत्पद्म उ, कण्ठे सा, सर्वकल्याणकरी (२), जापः (३) ॥
१५-नों (४) गामो अरहताणं नाभौ, प्रों णमो सिद्धाणं हृदि, ओं णमो आयरियाणं कण्ठे, ओं णमो उवज्झायासं मुखे, ओं णमो लोए सव्यसाहूणं मस्तके, सर्वाङ्गेषु मां रक्ष रक्ष हिलि हिलि मातङ्गिनी स्वाहा ॥ रक्षामन्त्रः ।।
१६-ओं ही णमो अरिहंताणं पादौ रक्ष रक्ष, श्रों ही णमो सिद्धाणं कटीं रक्ष रक्ष, ओं हीं णमो पायरियाणं नाभिं रक्ष रक्ष, ओं ही णमो उव. ज्झापाणं हृदयं रक्ष रक्षा, ओं ही णमो लोए सव्वसाहूणं ब्रह्माण्डं रक्ष रक्ष ही एसो पंचणमोकारो शिखां रक्ष रक्ष, प्रों ही सव्व पावप्पणासणो आसनं रक्ष रक्ष, प्रों ही मंगलाणं च सव्वेसिं पढमं हवइ मंगलं श्रात्मचक्षुः परचक्षुः रक्ष रक्ष ॥ रक्षामन्त्रः (५) ॥
१७-ओं णमो अरिहंताणं भाभिणिमोहिणि मोहय मोहय स्वाहा ॥ मार्गे गच्छद्भिरियं विद्या स्मर्तव्या, तस्करदर्शनं न स्यात् ॥
१८-ओं ह्रीं (६) श्रीं ह क्लीं असि पा उसा चुलु चुल हुल हुलु कुल कुलु मुल मुलु इच्छियं मे कुरु कुरु स्वाहा ॥ त्रिभुवन स्वामिनी विद्या, अस्या उपचारो (७) ज्यम्-जातीपुष्पैः (८) २४००० जापात् सर्वसम्पतिकारिणीयम् ॥
१०–ओं ह्रीं श्ररहंत उत्पत उत्पत स्वाहा ॥ इयमपि त्रिभवनस्वामिनी, () स्मरणाद्वाञ्छितार्थदायिनी ॥
२०-ओं थम्भेठ जलं जलणं चिन्तय इत्यादि घोर वसग्गं मम (१०) अमु
१-"आ" अयमेव पाठः साधः ॥ २-इयं विद्य ति शेषः ॥ ३-“कर्तव्यः" इति शेषः ॥४-पूर्वोक्त नवकारमन्त्रसङ्ग्रहे ओं णमो अरुहन्ताणं, ओं णमो सिद्धाणं, ओं णमो आयरियाणं, ओं णमो उबझायाणं, ओं णमो लोए सब्वसाहूणं, सर्वाङ्गे अम्हं रक्ष हिल हिल मातङ्गिनि स्वाहा ॥ इत्येवम्मन्त्रोऽस्ति ॥ ५-रक्षाकृदयम्मन्त्र इत्यर्थः ॥ ६-पूर्वोक्त नवकारमन्त्रसङ्ग्रहे “ओं ह्रीं श्रीं ह्रीं क्लीं अ-सि-आ-उ-सा चुलु चुल हुलु हुलु भुलु भुलु इच्छियं मे कुरु कुरु स्वाहा, त्रिभुवन स्वामिनी विद्या" इत्येवम्मन्त्रपाठोऽस्ति ॥ ७-व्यवहारः, प्रयोगः, विधिरिति यावत् ॥ ८-जाती-मालती "चमेली” इति भाषायाम्प्रसिद्धा ॥६-"विद्या"इति शेषः॥१०-अत्र षष्ठयन्तमात्मनाम ग्रहीतव्यम् ॥
Aho! Shrutgyanam