________________
चतुर्थ परिच्छेद |
( १४१ १
णमो प्रायरियाणं हूं स्वाहा, प्रों णमो उवज्झायाणं ह्रीं स्वाहा, प्र णमो सव्यसाहूणं हः स्वाहाः ॥ सुगन्धपुष्यैः १०८ जापं (१) कृत्वा कषाय वस्त्र ेण (२) रक्षां (३) वेष्टयित्वा विस्फोटाङ्कितपात्रस्य ( विस्फोट करुञ्जात पत्रस्य (४) गलेवा बाहौ वा धार्या (५), विस्फोटका विरूपा (६) न भवन्ति ॥
२१- प्रों ह्रीं वरे सुवरे असि छाउसा नमः ॥ इयं विद्या त्रिकालं १०८ स्मृता (9) विभवकरी ( ८ ) ॥
॥ त्रिसन्ध्यंनिरन्तरं १०८
२८ - मों ह्रीं ह्र णमो अरिहंताणं ह्रीं नमः सितपुष्पै(९)रेकान्ते जापे (१०) क्रियमाणे सर्वसम्पत् लक्ष्मीर्भवति ॥ हें ई ऐक्लीं टलुं प्लुं नमः ॥ सर्वाभ्युदय हेतुः
२- प्रों श्रीं परमेष्ठि मन्त्रोऽयम् ॥
३० - प्रो ऐं ह्रीं श्रीं क्लीं क्लौं ब्लूं अहं नमः ॥ इमं मन्त्र त्रिसन्ध्यं जपतः (११) सर्वकार्याणि सिध्यन्ति ॥
३१ - णमो जिणाणं जायमाणा ( जावयाणं ( १२ ) ) नय पूई न सोणियं एसवाई (ए (१३) ) णं वर्ण मा पच्चट मा दुक्खउ मा फुहल (झों (१४) ) ठः ठः स्वाहा ॥ रक्षामभिमन्त्रय व्रणादिषुलगाड़ी (१५) जै, खड्गादिघाते तु घृतं रक्षां वाभिमन्त्रय देया (१६), व्रण (१७) घातपीड़ा निवृत्तिः, दुष्ट व्रणं (१८) सज्जं (१९) भवति ॥
१- अष्टोत्तरशतवारं जपनम् ॥ २- कषायवर्णविशिष्टेन वस्त्रेण ॥ ३-भस्म सन्दिग्धोऽयम्पाठः, अस्मात्पूर्वएव पाठः सम्यगालक्ष्यते ॥ ५-रक्षेति शेषः॥ ६-विकतरूपाः॥ ७-अष्टोत्तरशतवारं कृतस्मरणा ॥ ८- ऐश्वर्यकारिणी ॥ ६- श्वेतपुष्पैः । १०"अस्य मन्त्रस्य " इति शेषः ॥ ११- षष्ठयन्तम्पदम्, “पुरुषस्य” इति शेषः ॥१२- "जाववाणं " अयमेव पाठः सम्यगाभाति ॥ १३ - " वा एणं" इत्येषएव पाठः सम्यगवगम्यते ॥ १४- "ओं” इति पदस्यास्तित्त्वे सन्देहः ॥ १५- “लगाड़ीजै ” इति मारवाड़ी भाषा प्रयुक्ता ग्रन्थकर्त्रा "नियोक्तव्या" इत्यर्थः १६ - घृतमभिमन्त्र्य तत्र प्रयोक्तव्यं रक्षामभिमन्त्रय वा तत्र प्रयोक्तव्येत्यर्थः ॥ १७ - “ एवं कृते सति" इति शेषः ॥ १८- " व्रणोऽस्त्रियाम्" इति वचनाद्वणशब्दः क्लीवेऽपि ॥ १६- परिपूर्णम्, विकृतिरहितमिति भावः ॥
"
Aho! Shrutgyanam
१६
४