________________
चतुर्थ परिच्छेद ॥
( १३७ )
(१) ह्रीं पूर्वैः (२) पद्यादि (३) ग्रन्थिं दवा वार १०८ परिजय्य श्रादाद्यते, अवर उत्तरति, यावज्जपनं धूपमुदग्राज्यम् (४) ( धूपोद्गाहनम् (५) ), परं aate (नूतन ) ज्वरे न कार्यम् (६), पूर्वोक्तदोषहत् ॥ (9)
9- प्रों ह्रीं समो अरिहंताणं, श्रीं ह्रीं णमो सिद्धाणं, श्रीं ह्रीं समो छा रियाणं, श्रीं ह्रीं तमो उवज्झायाणं, प्रों ह्रीं णमो लोए सव्व साहूणं ॥ एषा पञ्चचत्वारिंशदक्षरा विद्या यथा स्वयमपि न श्रूयते तथा स्मर्तव्या (c), दुष्टवीरादि सङ्कटे महापत्स्थाने च शान्त्यै, जलघृष्ट्ये घोपाश्रये गुण्यते ॥
८-नों ह्रीं णमो भगवो अरिहंत सिद्ध आयरिय उवज्झाय सव्वसाहूय सत्यधम्मलित्थयरा, नों णमो भगवई ए सुयदेवयाए, श्र णमो भगवई ए सन्ति देवया, सव्वध्पवयण देवयाणं दसराहं दिसापालाएं, पंधराई लोगपाला, ओ ह्रीं अरिहंत देवं नमः ॥ एषा विद्या १०८ जप्या ( ९ ), पठित: सिद्धा (९०), वादे व्याख्यानेष्वन्येषु कार्येषु सर्वसिद्धि ं जयं ददाति, अनेन सप्तवाराभिमन्त्रिते वस्त्रे ग्रन्थिर्वन्धनीया (१९) ( ग्रन्थिर्वद्धो ऽध्वनि तस्कर भयं ( भी ) न स्यात् (हल् ) (१२) श्रन्येऽपि व्यालादयो [१३] दूरतो यान्ति ॥
- रामो अरिहंताणं, श्रों णमो सिद्धाणं, श्रों णमो आयरियाणं, नों णमो उवज्झायाणं; प्र णमो लोए सव्वसाहू, प्रों ह्रां ह्रीं ह ू (१४) हौं हः स्वाहा ॥ सर्व कर्म करः ( कृत (१५) ) कलोददाति (१६) (कलोदकादि )
१- बहुवचनं सन्दिग्धम् ॥ २- पूर्वोक्त पुस्तके विधिर्भाषायाम् वर्णितः ॥ ३" पट्टादौ " "पटादौ " वा इति पाठः स्यात्तर्हि सम्यक् ॥ ४- सन्दिग्धम्पदं नत्वर्थः ॥ ५- यावन्म• मंत्रजपनं स्यात्तावद्धूपप्रदानं विधेयमित्याशयः ॥ ६- मन्त्रजपनमिति शेषः ॥ ७-ज्वरहृदयं मन्त्र इत्यर्थः ॥ ८- प्रति जापो विधेय इत्यर्थः ॥ ६-अष्टोत्तरशतं वारान् जपनीयेत्यर्थः ॥ १०-पठितैव सिद्धत्यर्थः ॥ ११-प्रन्थिशब्दस्य पुंस्त्वाद “वन्धनीयः " ॥ इति भवितव्यम् ॥ १२ - ' तस्कर भयं न स्यात्" "तस्करभीहृत्” इति पाठद्वयस्यापि प्रायस्तुल्यार्थमेव ॥ १३ - सर्पादयः सिंहादयो वा ॥ १४- पूर्वोक्के नवकार मन्त्रसङ्ग्रहे
66
"
हूं ह्रौं ” इति पदद्वयस्थाने "ह्रों " इत्येकमेवपदम् ॥ १५ - पाठद्वयेऽप्यर्थाभेदः ॥ १६- "कलो ददाति यद्वा "कलोदकादि" इति पाठद्वयमपि सन्दिग्धम्, कलोदकमभिमन्त्र्य तत्प्रक्षेपणं तत्पानञ्च विधेयमित्यर्थोऽवगम्यते, किञ्च पूर्वोके नवकारमन्त्रसग्रड् हे तु मन्त्रजपनमात्रमेव विधिरूपेण प्रतिपादितमिति ॥
Aho! Shrutgyanam